________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
गणधरसादेशतकम् ।
श्रीस्थूल
भद्रचरित्रम् ॥
जगमनं मदकलकलभचक्रमणम् । यो नैव ध्यामितः तदङ्गरूपदर्शन-स्पर्शनचिन्तन-तद्गुणोत्कीर्तन-सकामभाषण-केलीकर- णादिना नैव ध्यामलीकृतः नैव कलुषित इत्यर्थः । कया ? कोशया कोशाभिधानवेश्यया । कीदृक्षया ? काम एव प्रदीपो दीपकस्तस्य शिखेव शिखा-ज्वाला तया । अत्रापि कीदृश्या? बहुस्नेहभृतया, तत्र दीपशिखापक्षे स्नेहस्तैलं ततश्च प्रचुरतैलपूरितया, कोशापक्षे च स्नेहश्चेतसि दृढानुरागवन्धस्ततः प्रचुरप्रेमपरिपूर्णया । वेश्या हि प्रायशो निःस्नेहा भवन्ति अर्थानुरागित्वात्तासां पुरुषेषु कृत्रिमस्नेहकारित्वात् , तदुक्तम्“ अत्थस्स कारणट्ठा, मुहाई चुंबति वंकविरसाई । अपावि जाण पेसो, कह ताण पिओ परो हुजा ॥१॥
चोप्पडपडयं मसिमंडिअंपि रामिति अत्थलुद्धाओ । सक्खं चिय संपत्तं, मुहाइ विण्डं पि नेच्छंति ॥२॥" परं तया न तादृश्या । पुनः कीदृश्या ? 'घणदड्डजणपयंगाए 'त्ति दग्धा=प्लुष्टाः ( भैक्षिताः) धनाः प्रभूता जना एव-लोका एव पतङ्गाः शलभा यया सा तया, तथाविधयापि यया यो नैव ध्यामित इति । 'दड्डे' त्यनन्तरं 'घणे' ति पाठप्रसक्तावपि गाथाभङ्गभयात्प्राकृते चादुष्टत्वात्पूर्वनिपातः।१६। तथा येन रविणेव-भास्करेणेव विहिताः कृता इह-जगति जना एव गृहं तत्र जनगृहे लोकभवने 'सप्पहं' ति स्वप्रभां-निजमाहात्म्यं रूपलावण्ययौवनसौभाग्यादितेजः प्रकाशयन्ती-प्रकटयन्ती, 'पहासंती' इति पाठे तु प्रभासयन्ती-उद्दीपयन्ती । यदि वा जनानां लोकानां गृहं जनगृहं तत्र 'अ'स्य लुप्तस्य पाठात् 'असप्पहं' ति असत्पथं वेश्यामद्यमांसाद्यासेवनलक्षणसन्मार्गातिक्रमम् । एवं नाम सा कोशा
१ 'उषिताः' इति भार्च दग्धार्थकत्वात् ।
P॥१३॥
For Private and Personal Use Only