________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधरसा
ईशतकम् ।
॥ ९
॥
गुणकदम्बकसंवृत्ताङ्गाः किं तर्हि ? स्तब्धाः स्वगुरुच्छिद्रप्रेक्षिणो गुर्ववर्णवादग्राहकाः स्वेच्छाविहाराहारकारिणश्चपलचित्ता श्रीजम्बूवक्रोक्तिवाक्यरचनाचातुरीधुरीणा,हेतुयुक्तिक्वचितशिक्षोल्लापमात्रेऽपि क्रोधाध्मातचेतोवृत्तयोऽपृष्टोत्तरदायिनः सोल्लुण्ठभाषिणो
स्वामी गुरोरकिश्चित्कारिणः, किंबहुना-प्रागुक्तानुक्तगुणजातवैपरीत्यभाजो दौर्गत्यायशःकीर्त्यादिकमश्नुवते कुशिष्याः। तदेतस्य श्रीप्रभव| पुनर्भगवतो जम्बूनामनाम्नो विदितसारसिद्धान्तरहस्यस्य संविग्नशिरोमणेश्वरमशरीरिणः समस्तशिष्यगुणसमृद्धौ किं वक्तव्य- स्वामीच॥ मस्तीति । पुनः कीदृशम् ? सुशिष्याणां शोभन विनेयानां निलयम्=आश्रयम् आधारं जलानामिव समुद्रम् । पाठान्तरे ('सुसीसतिलयं' ति ) सुशिष्याणां तिलक-पुणमिव । पुनः किं विधम् ? गणधरपदस्यगणभृत्पदव्याः पालक-रक्षकमिति गाथात्रयस्यार्थः॥ ८॥९॥१०॥
अथ प्रभवस्वामिनं नमस्कुर्वन्नाहसंपत्तवरविवेयं, वयस्थिगिहिजंबुनामवयणाओ। पालिअजुगपवरपयं, पभवायरिअंसया वंदे ॥११॥
व्याख्या-प्रभवाचार्य सदा वन्दे शिरसा नमस्करोमि । कीदृशम् ? संप्राप्तो लब्धो बरो-विशिष्टतरो विवेको हेयानांप्राणातिपाता-नृतभाषणा-दत्तग्रहण-मैथुन-परद्रोह-परस्त्रीगमन-मातापितृस्वामिगुरुवश्चन-विषा-हि-वृश्चिक-कण्टक-वैरिदावानलसिंह-व्याघ्र-कुमित्र-कुकलत्रादीनां, स्त्री-गन्ध-माल्य-मणि-रत्न-भूषण-राज्य-साम्राज्य-प्राज्या-ज्यान्धः-पान| स्नान-शब्द-रूप-रस-गन्ध-स्पर्शाख्यविषयोपभोगादीनां च संसारकारणानाम् , उपादेयानां च-क्षमा-मार्द-वार्जव-मुक्तितपा-संयम-सत्य-शौचा-किश्चन्य-ब्रह्मचर्य-गुरुवचनाराधनादीनां परिज्ञानं येन स तं संप्राप्तवरविवेकम् । कुत एवं विधम् ? IN
For Private and Personal Use Only