________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| गणभृतः । कीदृग्विधं शिष्यम् ? इत्याह-गुणसमृद्धम्-गुणैः अनुवर्तकत्व-विनीतत्व-बहुक्षमत्व-नित्यगुरुकुलवासित्व-गुरुजनामोचित्व-सुशीलत्व-प्रज्ञापनीयत्व--श्रद्धापरत्व-मधुरभाषित्व-निभृतस्वभावत्व-विकथामुक्तत्व-गुरुगुणानुरागित्व-क्रियापरत्वप्रभृतिभिः समृद्धं-स्फीतं ऋद्धिमन्तमित्यर्थः । अयमभिप्रायः-सन्तो हि सुधीमत्व-क्षमित्व-विनयत्व-जितेन्द्रियत्वविवेकित्व-कृतज्ञत्व-सलज्जत्व-सदयत्व-सौम्यत्व-परोपकृतिकर्मठत्वा-न्तरवैरिवारपराजयपरत्व-कुकर्मभीरुत्व-परावर्णवादमूकत्व-परपीडापरिहारत्वा- क्षुद्रत्वा-ऽशठत्व-दाक्षिण्यमहोदधित्व-सरलस्वभावत्व-धैर्यत्व-स्थैर्यत्व-गाम्भीर्यत्वौ-दार्यत्वगुरुशुश्रूषालाम्पठ्य-सततसाधुनैकट्या-मोत्कर्षत्यागित्व-परपराभववैमुख्य-पर िदर्शनसौमुख्य-दृढसौहृदत्व-सत्यभाषित्वाद्रोहकत्व-मध्यस्थत्व-गुणानुरागित्व-सुदीर्घदर्शित्व-विशेषज्ञत्व-भावलक्षित्व-विद्याव्यसनित्व-स्वयोषिद्रतत्व-लोकापवादसभयत्वा-ऽसत्सङ्गविरतत्व-धार्मिमकलोकसुबन्धुबुद्धित्व-हास्यभाषित्वा-ऽनुत्तानत्व-शुचिशीलत्व-सर्वकार्यानुत्सुकत्व-सन्तोपसारत्वन्यायसुन्दरत्व-पूर्वसत्पुरुषानुसारिप्रवृत्तिमत्व-प्रमुखगुणानामेव समृद्धिं स्पृहयन्ति, न त्वमात्य-दण्डनायक-युवराजमहाराज-सार्वभौम-चक्रवर्ति-बलदेव-वासुदेव-देवेन्द्रादि-हस्त्यश्व-रथ-प्रदातिलक्षणलक्षकोटिसंख्याप्रोत्तुङ्गचतुरङ्गसैन्यविजितसुराङ्गनारूपसरूपसहस्रप्रमाणान्तःपुर-पुर-पत्तन-निगम-ग्राम-नगराकरखेडकर्बटमडम्बद्रोणमुखाद्यधिष्ठानद्वात्रिंशन्मुकुटबद्धराजसहस्राधिपत्य-धन-धान्य-द्विपद-चतुष्पद-मणि-रत्न-रजत-सुवर्णादिप्रचुरद्रव्यसम्भारसमृद्धिम् , तथा चोक्तम्
" इक्के लहुअसहावा, गुणेहि लहिउं महंति धणरिद्धिं । अन्ने विशुद्धचरिआ, विहवेहिं गुणे हिं] वि मग्गंति ॥ १॥" ततश्चानुवर्तकत्वादिगुणकलापमुक्ताकलापालङ्कृतगात्रलतिका एव विनेयाः सर्वत्र श्लाघां लभन्ते । ये तु न पूर्वोदित
For Private and Personal Use Only