________________
Shri Mahavir Jain Aradhana Kendra
गणधरसा
र्द्धशतकम् ।
॥ ८ ॥
www.kobatirth.org
44
संघाइयाण कजे, चुनिजा चक्कवट्टिमवि जीए । तीए लद्धीए जुओ, 'लद्धिपुलाओ ' मुणेयवो ॥ १ ॥ " ( आसेवनापुलाको यथा - )
“ आसेवणापुलाओ, पंचविहो नाणदंसणचरिते । लिंगम्मि अहासुहुमे, य होइ आसेवणानिरओ || २ || " इति । एतलब्धिश्च । अथाहारकम् - आहियते - चतुर्दशपूर्वविदा तीर्थकर स्फीतिदर्शनादिक - तथाविधप्रयोजनोत्पत्तौ सत्यां विशिलब्धिवशान्निर्वर्त्यते इत्याहारकं, यदुक्तम्
" तित्थयर रिद्धिसंदंसणत्थमत्थावगमणहेउं वा । संसयवुच्छेअत्थं, गमणं जिणपायमूलम्मि ॥ १ ॥ "
क्षपक श्रेण्युपशमश्रेणी प्रसिद्धे । ' कप्पे' ति जिनकल्पः । तथा 'संयमतिअ' त्ति संयमत्रिकं =परिहारविशुद्धिसूक्ष्मसंपराय - यथाख्यातलक्षणम्, एतत्स्वरूपं शास्त्रान्तरादवगन्तव्यम् । 'केवल' ति केवलम् = एकं मत्यादिज्ञानरहितत्वात्, शुद्धं वा केवलं तदावरणमलकलङ्कापगमात्, सकलं वा केवलं तत्प्रथमतयैव शेषतदावरणविगमतः संपूर्णोत्पत्तेः, असाधारणं चा केवलम् अनन्यसदृशत्वात्, अनन्तं वा केवलं ज्ञेयानन्तत्वात् यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासि ज्ञानम् । तथा 'सिज्झण' त्ति सिद्धिः सकलकर्म्मक्षयेण परमपदावाप्तिः । ततश्चादिशब्दावरुद्धान्येतानि स्थानानि । येन कीदृशेन १ इत्याह- 'परमपुरपत्थिएणं' - ति परमपुरमत्र प्रस्तावात्सिद्धिपुरं तत्र प्रस्थितेन = प्रचलितेन । कीदृशानि मनःपरमावधिप्रमु खाणि १ समग्रभव्यजनजनितसौख्यानि - समग्रभव्यजनानां निःशेषासन्न सिद्धिकभविकलोकानां जनितम् = उत्पादितं सौख्यं - शर्मभावो यैस्तानि तथा । कीदृशं जम्बूनामानम् १ इत्याह- शिष्यं विनेयं कस्य १ सुधर्मगणधारिणः = श्री सुधर्माभिधान
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजम्बूस्वामिच
रितं लब्धि
विच्छेद
विचारः ॥
॥ ८ ॥