________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
गणधरसाईशतकम् ।
॥६
॥
CRICALCITICSASAROKAROGRoot
नपि भवान् जन्मानि साधयन् प्रतिपादयन् यः समस्तश्रुतज्ञानी-सकलश्रुतसागरपारगतो द्वादशाङ्गस्रष्टेत्यर्थः, छबस्थेन श्रीसुधर्ममतिज्ञानाद्यन्तर्वर्तिना न ज्ञायतेन लक्ष्यते यदुत एप केवली न भवति, 'हुः' पूरणे, अयमर्थः-एवं नाम यो भगवान् | गणधरः॥ प्रश्नसमनन्तरमेव त्वरितत्वरितं श्रुतज्ञानबलेन तत्क्षणादुपलभ्यासङ्ख्यातान् भवान् कथयति, येन छद्मस्थैः केवलज्ञानवानेवावगम्यते, न छमस्थ इति । तं 'तिर्यग्मनुज-दानव-देवेन्द्रनमस्कृत 'मिति सुगमम् । महासत्त्वं महावीर्य, श्रीज्ञानश्रीनिधानम् । ननु पूर्व समस्तश्रुतपारगत्वप्रतिपादनेनैव श्रीज्ञानश्रीनिधानत्वमित्यवसितं तस्मात्पुनरुक्तदोषोऽयम् ?, सत्यम् , अस्ति पौनरुक्त्यं न तु दोषः, तस्य शास्त्रान्तरे भूयः सद्भूतगुणोत्कीर्तने अदूषणत्वेन प्रतिपादनात् , तथा चोक्तम्
“सज्झायज्झाणतवो, ओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसुं, न हुंति पुणरुत्तदोसा उ ॥१॥" अथवा-'समस्तश्रुतज्ञानी'-ति विशेषणं भगवतच्छअस्थावस्थस्य, 'श्रीज्ञानश्रीनिधान 'मिति विशेषणं केवलज्ञानावस्थस्येति न पौनरुक्त्यम् । तमेवम्भूतं गौतमगणधारिणं वन्दे नमामीति संक्षेपेण गाथात्रयार्थः।
अथ यथायं श्रीवर्द्धमानस्वामिनः शिष्यत्वं प्रतिपन्नस्तच्चरितं शेषगणधरदशकमध्यवर्तित्वेन प्रसिद्धत्वान्न लिखितम् | ॥३॥ ४ ॥५॥ ____ अथ जम्बूखाम्यावशेषगणधरसन्तानस्यादिकारणत्वेन श्रीसुधर्मस्वामिगणधरं नमस्कुर्वन् गाथायुगलमाहजिणवद्धमाणमुणिवइ,-समप्पिआसेसतित्थभरधरणहिण]पडिहयपडिवक्खेणं,जयम्मिधवलाइयंजेणा ४
For Private and Personal Use Only