________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधरसादेशतकम्।
या गावाच्यमच्छिमाओधशदवादः ।
AGARCASEAXCoter
वावगम्यते, मनःप्रेरणापूर्वकत्वाद्वाचः कायचेष्टयोर्वाचिकी-कायिक्यावपि अवगन्तव्यः । दीनं च तन्मनश्च दीनमनः, तद्धन्तीति दीनमनोहस्तम् इति व्युत्पच्या [गणधारिणो] गणधारिगुणगणौघस्य वा विशेषणम् । ननु 'गणौध'-शब्दयोरमर-देव
गौतमादयो योरिव पर्यायशब्दत्वात्कथमुभयोपादानम् , न वाच्यमेतत् , अर्थभेदस्योपलब्धेस्तथाहि-गणः-सङ्घः, ओघःप्रवाहस्ततश्चगुणानामौदार्यधैर्यादीनां गणः समूहस्तस्यौधः-प्रवाहोऽनवच्छिन्नसन्तान इति यावत् , तं गुणगणौघम् । अथवा-" ओघो
गणधरामा वृन्देऽम्भसा रये” इति (अमर० नाना०) वचनादस्तु वृन्दार्थ ओपशन्दस्तथाप्येकैकस्य गणभृतो गुणगणविवक्षया बहुत्वाद्गुणगणानामोधः समूहस्तम् । यदिवा-'गुरुगुणोहं' इति पाठस्तदा न विसंवादः । इति गाथार्थः ॥२॥ अथ सामान्यतः सत्यामपि नमस्कृतौ श्रीवर्तमानतीर्थाधिपतेर्गणधारिणो विशेषतो गाथात्रयेण नमस्कारमाह--
सिरिवद्धमाण वरनाणचरणदंसणमणीण जलनिहिणो।
तिहुअणपहुणो पडिहणिअसत्तुणो सत्तमो सीसो ॥ ३ ॥ है| संखाईए वि भवे, साहितो जो समत्तसुअनाणी। छउमत्थेण न नजइ, एसो न हु केवली होइ ॥४॥ तं तिरिअ-मणुय-दाणव, देविंदनमंसियं महासत्तं। सिरिनाणसिरिनिहाणं, गोयमगणहारिणं वंदे॥५॥
व्याख्या--तं गौतमगणधारिणं वन्दे इति सम्बन्धः । यः कीदृशः ? सत्तमः अतिशोभनः शिष्यः विनेयः। कस्य ? इत्याह-श्रीवर्द्धमानस्य वरज्ञानचरणदर्शनमणीनां जलनिधेरिति, तत्र श्रियोपलक्षितो बर्द्धमानः, वर्द्धते स्फायते मणिरत्न
rc ॥ ५॥
+%EOCHDA
%AGO
For Private and Personal Use Only