________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अह भणइ पुंडरीओ, साहुगणं जायगरुअसंवेगो। एसो सो विमलगिरी, जो णेग गुणकारणं भणिओ ॥१४॥ मुक्खपहसामिएण, ससुरासुरनरनमंसणिज्जणं | धम्मधुरधवलधम्मेण परमपुरिसेण उसहेण ॥ १५॥ एवं च उसहसेणो, काऊणं विविहपाणिसुवयारं । विहरिअ भूमीवलए, संजुत्तो साहुसंघेण ॥ १६ ॥ चित्तस्स पुण्णिमाए, मासक्खमणेण केवलन्नाणं । उप्पन्नं सबेसि, पढमयरं पुंडरीयस्स ॥ १७ ॥ निट्ठविअट्ठकम्मा, पसवजरामरणबंधणविमुक्का । सित्तुंजयम्मि सेले, पत्ता सब्वेवि परमपयं ॥ १८॥ गुणगरुओ गणहारी, पढमो रिसहेसरस्स पुंडरिओ। ता तप्पडिमासहिअं, भरहेण काराविरं भवणं ।। १९ ॥ तम्मज्झे जगगुरुणो, जुगाइतित्थंकरस्स वरपडिमा । जीवंतसामिणीया, काराविश्रा भरहनाहेण ॥ २० ॥ काऊण परमपूअं भरहो रिसहेसरस्स भत्तीए । भत्तिभरपुलइयंगो, पत्तो सावासभवणम्मि ।। २१॥
॥ इति लेशतः पुण्डरीकचरितम् ।। अत्र च ऋषभसेनगणभृन्नमस्कारस्योपलक्षणात् , शेषाणामपि व्यशीतिर्गणाधीशानां प्रणामोऽन्तर्वृत्या प्रतिपादितो मन्तव्यः ॥ १॥ आद्याईत्प्रथमगणधरनमस्कारमाविष्कृत्येदानीं शेषतीर्थकृदशेषगणधारिणः स्तुवन्नाहअजिआइजिणिंदाणं, जणिआणंदाण पणयपाणीणं।थुणिमोऽदीणमणोह, गणहारीणं गुणगणोहं ॥२॥ व्याख्या-अहं गणधारिणां गुणगणौघं स्तवै–नुवामि । कीदृशोऽहम् ? अदीनम् अविह्वलं समस्तसुखसन्दोहप्ररोहक
For Private and Personal Use Only