________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मणधरसाईशतकम् ।
या
श्री ऋषभसेना
परनाम|पुण्डरीकगणधरः॥
%A4%95
"पुंडरिअ वच्चसु तुम, सुरछविसयम्मि निययगणसहिओ। महिमहिलामालतिलओ, अस्थि गिरी तत्थ सेत्तुंओ॥१॥
तम्मि समारूढाण, दुञ्जयघणघाइकम्ममुक्काणं । होही खित्तणुभावा, केवलनाणुप्पया तुम्ह ॥२॥ इति निशम्य-विअसिअमुहपुंडरिओ पुंडरिओ कमलपत्तवरनयणो । भरहेसरस्स तणओ, गुणनिलओ भुवणसुपसिद्धो ॥३॥
पंचधणूसियदेहो, पयनयलेहो सगच्छपरियरिओ। पुंडरिअगणहरिंदो, सेत्तुंजाभिमुहमुच्चलिओ॥४॥
गामागरपुरपट्टण-मंडबदोणमुहमंडिअं वसुहं । विहरतो पुंडरिओ, सेत्तुंजमहागिरि पत्तो ॥ ५॥ स चेदृक्-"कत्थ य रुक्खसिलायल-निसन्नकलकंठकिन्नरोग्गीओ। कत्थइ तवणिजामल-सिलाही संछन्नदिसियको ॥६॥
कत्थ य रयणीयरकिरण,-नियरसंवलियसियसरीरेहिं । रयणीए चंदकतेहि, पयडियागालवरिसालो ॥ ७॥ दित्तदिवायरकरनियरतावजलिएहिं सूरकंतेहिं । कत्थ य जत्तियहिययम्मि जणियदावानलासंको॥८॥ पुन्नागनागचंपय-कप्पूरागुरुलवंगरमणीओ । कंकोलकेलिसत्तलि,-अंबयजंबीरसंछन्नो ॥ ९॥ वरनागवल्लि-पुष्फलि,-फणसदुमदक्खमंडवाइन्नो । सारसिरिखंडमंडिय,-कडओ पवहंतनइनिवहो ॥१०॥ देवासुरकिन्नरजक्खसिद्धेहिं सेविओ निच्चं । गिरिकंदरझाणट्ठिय,-विजाहरमुणिगणसणाहो ॥ ११ ॥ अठेव जोयणाई, समृसिओ पवरओसहिसमिद्धो । दसजोयणविस्थिण्णो, सिहरे पत्तेयपन्नासं ॥ १२ ॥
एयारिसो गिरिवरो, दिह्रो पुंडरिअपमुहसमणेहिं । हरिसभरविअसिअच्छा, आरूढा तेवि तं सेलं ॥१३॥ १-प्रकटिताऽकालवृष्टिः ।
॥३॥
For Private and Personal Use Only