________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधर
साई
श्रीजिनवल्लभ
शतकम् ।
सुरीणां सप्रपंच
॥४७॥
स्तुतिगर्भचरित्रादि।
AAMKARANSLCRECTRON
इत्यादिकोऽपि यो विधिः । तथा रजस्वलाविषयेऽपि-( उपदेशरसायनरासे गा०६९-७१)" ......तिन्नि चयारि छुत्तिदिण रक्खइ, स जि सरावी लग्गइ लिक्खइ ॥६९॥ हुँति य छुत्ति जल(पब)दृइ सेच्छइ, सा घर धम्मह आवइ निच्छइ । छुत्तिभग्ग घर छड्इं देवय, सासणसुर मिल्लहिं विहिसेवय
॥७०॥ पडिकमणइ वंदणइ आउल्ली, चित्ति धरंति करेइ अभुल्ली । मणह मज्झि नवकारु वि ज्झायइ, तासु सुट्ट सम्मत्तु वि रायइ
॥ ७१॥" इत्यादिकश्चैतत्प्रकरणकाररचितचर्चरीरसायनादिप्रकरणोक्तो यो विधिः स सर्वोऽपि वर्त्तते । तथा श्रावक-श्राविकाविधिविषयेऽपि-(षट्स्थानके गा० १६-१८)
"संतलयं परिहाणं, ज्झलंब-चोला(डा) इयं च मज्झिमयं । सुसिलिट्ठमुत्तरीयं, धम्म लच्छि जसं कुणइ ॥१६॥ परिहाणमणुब्भड, चलण-कोडिमज्जायमोसरंतं तु । परिहाणमक्कमंतो, य कंचुओ होइ सुसिलिट्ठो ॥१७॥ पच्छायंतं अंग, सुसिलिटुं उचरिजमणुरूवं । विकियं तविवरीयं, वजइ जिणभवणमाईसु ॥१८॥ इत्यादि वचनविषये च सर्वोऽपि विधिः श्रीजिनेश्वरसूरिकृतषस्थानकोक्तः शुद्धो मार्गः, विपरीतस्त्वशुद्धः । तथा चानेन प्रकरणकारेणोक्तं यथा-तत्राशुद्धः
१“ जात-मृत-सूतकदिने रजस्वला-वमन-मूत्र-विष्ठासु । मद्ये चण्डालादौ, स्युः सप्त छुप्तयो लोके ॥१॥" २ उपदेशरसायनरासः ।
RECROSECRECORDANA
॥४७॥
For Private and Personal Use Only