________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधर
श्री.
सार्द्ध
शतकम् ।
%A
चार्य
॥३८॥
5
तस्स विणेओ निद्दलिअगुरुगओ जो हरि व हरिसीहो। मज्झ गुरू गुणिपवरो, सो मह मणवंछिअं कुणउ ॥ ७९ ॥
हरिसिंहाव्याख्या-तस्यैव-धर्मदेवोपाध्यायस्य विनेयः अन्तेवासी मम गुरुः सिद्धान्तवाचनादायकत्वेन । तथा गुणिषु= 12 ज्ञानदर्शनचारित्रवत्सु प्रवरा-प्रकृष्टः सः, कः ? हरिसिंहः हरिसिंहाभिधः सूरिः मम मनोवाञ्छितं हृदयाभीष्टं करोतु
स्मृतिः॥ विदधातु । यत्तदोनित्याभिसम्बन्धादाह-यो हरिरिव पञ्चवक्त्र इव । उभयोरपि विशेषणसाम्यमाह-'निद्दलिअगुरुगओ' त्ति, मूरिपक्षे-निर्दलिता-ध्वंसिता गुरवो महान्तो गदाः-कासश्वासादयो रोगा येन स निर्दलितगुरुगदः । हरिपक्षे च-निर्दलिताः-विदारिताः गुरुगजा:-अत्युच्चा हस्तिनो येन स तथा, इति गाथार्थः ॥ ७९ ।।
तस्यैव ज्येष्ठनातरं स्मरन् स्तौतितेसिं जिट्ठो भाया, भायाणं कारणं सुसीसाणं। गणिसवदेवनामा, न नामिओ केणइ हढेण ॥८॥ ____ व्याख्या-तेषां-धर्मदेवोपाध्यायानां ज्येष्ठो गरिष्ठो भ्राता-सहोदरः सुशिष्याणां शोभनविनेयानां यानि भाग्यानि पुण्यानि तेषां कारण निदानम् । एतावता क्षुल्लकावर-वस्त्र-पात्र-दण्डक-लोचिका-भक्तपानकसंपादन-प्रतिपालनक्रियाकलापशिक्षणैः सम्यग्वैयावृत्त्यकरत्वं तस्य सूचितम् भवति । किं नामधेयोऽसौ ? तबाह-गणिश्चासौ सर्वदेवनामा च गणिसर्वदेवनामा। कीदृशः न नामितः न स्वतेजसा भ्रंशितः पराभूत इति यावत् , केनापि क्षत्रियादिना, केन ? हठेन बलात्कारेण । अद्यापि
॥ ३८॥
%
A5
For Private and Personal Use Only