________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नणधरसार्द्ध
टकउरा जिणवंदण,-निमित्तमेवागएण संदिटुं । चरणम्मि उजमो मे, कायवो किं च सेसेहिं ॥३॥"
श्रीतेनापि ब्रह्मशान्तिना स्वयं गत्वाऽसौ संदेशकः सूरिपादानां पुरो न प्रकाशितः, किन्तु युगप्रधाननिश्चयार्थप्रारब्धोप
|जिनेश्वरवासः श्रावक उत्थापितः, ततस्तस्याश्चले लिखितान्यक्षराणि यथा-'म । ट। ट।' भणितश्च-गच्छ पत्तने यस्थाचार्यस्य हस्तेन
सूरेःप्रक्षालितानि यास्यन्त्येतान्यक्षराणि स एवेदानींतनकाले भारते वर्षे युगप्रधानः, ततस्तेन श्रीनेमिजिनं वन्दित्वा कृतपारण- युगकेन पत्तनमागतेन सर्वासु वसतिषु गत्वा दर्शितानि तान्यक्षराणि परं न केनापि बुद्धानि । यदा तु श्रीजिनेश्वरसूरीणां वसतौ प्रधानत्वं ॥ गत्वा दर्शितान्यक्षराणि तदा वाचयित्वा गाथात्रयमेतदिति समुत्पन्नप्रातिभैः चेतसि पर्यालोच्य सूरिभिस्तान्यक्षराणि प्रक्षालितानि । ततस्तेन श्रावकेण चिन्तितं-' युगप्रधान एपः' इति विशेषतो गुरुत्वेन चाङ्गीकृतः । इत्येवं श्रीमहावीरतीर्थकर | दर्शितधर्मप्रभावनां विधाय श्रीजिनेश्वरसूरयो देवलोकं प्राप्ता इति ॥ ____ अथ गाथा प्रस्तुता प्रस्तूयते8| जुगपवरागमजिणचं-दसूरिविहिकहिअसूरिमंतपओ। सूरी असोगचंदो, मह मण-कुमुयं वियासेउ॥७७॥8
व्याख्या-अशोकचन्द्रसूरिः पूर्वनिर्दिष्टः श्रीजिनदत्तगुरुणामुपस्थापनाकर्ता 'ममे त्यनेन प्रकरणकार उपकारं स्मरना| त्मानं निर्दिशति-मन एव=चित्तमेव कुमुदं कैरवं विकाशयतु-विस्फारयतु । न विद्यते शोकः प्रस्तावात् सैहिकेयकृताङ्गव्यथा शोकशब्देनात्रोपलक्ष्यते, स नास्ति यस्य स अशोकः, तादृशस्यैव हि चन्द्रस्य कुमुदविकाशने सामर्थ्यम् , अशोकश्चासौ ३७॥
GACASARAM EARCAMERA
For Private and Personal Use Only