________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सत्क (टीय) प्रशस्तौ श्रीजिनवल्लभसूरिभिः, यथा -
" सतर्क न्याय च चर्चित चतुरगिरः श्रीप्रसन्नेन्दुसरिः, सूरिः श्रीवर्द्धमानो यतिपतिहरिभद्रो मुनिर्देवभद्रः ।
इत्याद्याः सर्वविद्यार्णव कलशभुवः संचरिष्णूरुकीर्त्तिः स्तम्भायन्तेऽधुनाऽपि श्रुतचरणरमाराजिनो यस्य शिष्याः ॥ १ ॥ " श्रीजिनेश्वरसूरय आशापल्यां विहृताः, तत्र च व्याख्याने विचक्षणा उपविशन्ति ततो विदग्धमनः कुमुदचन्द्रिका सहोदरी संनिवैराग्यवर्द्धिनी लीलावत्यभिधाना कथा विदधे । तथा डिंडियाणकग्रामप्राप्तैः पूज्यैः व्याख्यानाय चैत्यवास्याचार्याणां पार्श्वाद्याचितः पुस्तकः, तैः कलुषितहृदयैर्न दत्तः, पश्चिमप्रहरद्वये विरच्यते प्रभाते व्याख्यायते, इत्थं कथानककोशचतुर्मास्यां कृतः । तथा मरुदेवा नाम गणिन्यभूत् तया चानशनं गृहीतम्, चत्वारिंशद्दिनानि स्थिता । श्रीजिनेश्वरसूरिभिः स माधानमुत्पादितं तस्याः, भणिता च यत्रोत्पत्स्यसे तत्स्थानं निवेदनीयम् । तयापि 'एवं भगवन् ! विधास्ये' इति प्रतिपन्नम् । पञ्चपरमेष्ठिनः स्मरन्ती सा स्वर्गं गता, जातो देवो महर्द्धिकः । एवं च तावदेवम् इतश्च श्राद्ध एको युगप्रधान निश्चयार्थ श्री जयन्तगिरौ गत्वा " साधिष्ठायकं सिद्धिक्षेत्र मेतदतोऽम्बिकादिदेवताविशेषो यदि मम युगप्रधानं प्रतिपादयिष्यति ततोऽहं भोक्ष्ये नान्यथा " इति सच्चमालम्व्यावस्थित उपवासान् कर्तुमारब्धः । एतस्मिन्नवसरे महाविदेहे श्रीतीर्थङ्करवन्दनार्थ गतस्य श्रीब्रह्मशान्तेस्तेन आर्यिकाजीवदेवेन संदेशो दत्तः, यथा - ' त्वया श्रीजिनेश्वरसूरीणामग्रे इदं निवेदनीयं ' तथाहि
" मरुदेविनाम अजा, गणिणी जा आसि तुम्ह गच्छम्मि । सग्गम्मि गया पढमे, जाओ देवो महिड्डीओ ॥ १ ॥ टक्कलयम्मि विमाणे, दुसागराऊ सुरो सम्मुप्पन्नो । समणेसस्स जिणेसर, -मूरिस्स इमं कहिआसि ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only