________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
36-24
श्रीनेमिचंदोद्योतनवर्धमानसूरीणां चरित्रम् ॥
गणधरसा
यदि वा-गतौ रागरोषौ यस्य स गतरागरोषः, स चासो देवश्च देवरूपत्वात् “साहू य दव्वदेवो" इति वचनाद् द्रव्यईशतकम् । है। देवः, एवंविधो देवाचार्यः, चा=समुच्चये स चोद्योतनसूरिशब्दादग्रे द्रष्टव्यः, तथा नेमिचन्द्रगुरुः, तथा उद्योतनसूरिश्च । की-
भदृशः ? गुरुः=महान् गुणौघो-ज्ञानदर्शनक्षान्त्यादिगुणसमुदायो यत्र तादृशे गुरुपारतन्त्र्ये आचार्यसंप्रदाये गतः स्थितः ॥२९॥
गुर्वाम्नाये गतः, रतः आसक्त इति वा पाठ इति गाथार्थः ।। ६२॥
तथासिरिवद्धमाणसूरी, पवइमाणाइरित्तगुणनिलओ।चिइ(य)वासमंसगयमवगीमत्तु वसहीइ जो वसिओ॥ ___व्याख्या-श्रीवर्द्धमानसूरिः, कीदृक्षः प्रवर्द्धमानातिरिक्तगुणनिलयः-प्रकर्षेणैधमानसंविनत्व-शास्त्रनिष्णत्व-परहृदया. वर्जकत्व-जितेन्द्रियत्व-निष्कषायत्व-निरतिचारचारित्रक्रियाकारित्व-प्रभृत्यतिशयितगुणावासः चैत्यवासं जिनभवननिवासम् असङ्गत नियुक्तिकम् अवगम्य-अवेत्य वक्ष्यमाणयुक्तेः वसतौ-परगृहे य उषितः स्थित इत्यर्थः ॥ ६३ ॥
अथ समस्तसुविहितहितगुणावासवसतिवासोद्धारधुरामारधारणधवलधौरेयान् श्रीजिनेश्वररिपुङ्गवांश्चरणाराधनपूर्वकं शरकणीकुर्वन्नवदातगुणोत्कीर्तनपूर्वकं गाथात्रयोदशकमाह
तेसिं पयपउमसेवा,-रसिओ भमरो व सबभमरहिओ। ससमय-परसमयपयत्थसस्थवित्थारणसमत्थो
॥ ६४॥
है
॥२९॥
For Private and Personal Use Only