________________
Shri Mahavir Jain Aradhana Kendra
दीवा० व्याख्या०
॥ ६४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अरहन्तोभगवन्तोये, साधवो गणधारिणः । इन्द्राश्चन्द्रा दिनेन्द्राश्च, नागेन्द्रा व्यन्तरेन्द्रकाः ॥ १ ॥ सचक्रवर्तिनोवासु, देवा प्रतिनारायणाः । बलदेवा नराधीशा, मानवा अपरेऽपि च ॥ २ ॥ कर्मणा पापिनानेन, ते सर्वेऽपि विडम्बिताः । कियन्मात्रो वराकोऽहं पुरस्तात् तस्य कर्मणः ॥३॥ अरे जीव ! सहस्वत्वमुदितं कर्म तेऽस्ति यत् । तद् भोगेन विना नैव, प्रक्षीयेत कदाचन ॥ ४ ॥ लद्धं अलद्धपुत्रं जिणवयणसुभासिअं अमयभूयं । गहिरं सग्गइमग्गो नाहं मरणाउ वीहेमि ॥ ५ ॥ तपस्तीत्रघरट्टोऽयं, क्षमामर्कटिकान्वितः । धृतिहस्तो मनःकीलः कर्म धान्यानि चूर्णयेत् ॥ ६ ॥
॥
अर्थः- अर्हन्तः भगवन्तः गणधर, साधुः, इन्द्रः, चन्द्रः, सूर्यः, नागेन्द्रः व्यन्तरेन्द्र ॥ १ ॥ चक्रवर्ती, वासुदेवः, प्रतिवासुदेवः, बलदेवः, राजा, मनुष्यः, और भी प्राणियोंकी ॥ २ ॥ इसपापी कर्मने सर्वोकी विडंबना करी | है | मैं तो उस कर्मके आगे किसगिनती में हूं ॥ ३ ॥ अरे जीव तेरे कर्मउदयमें आया है तैंसहनकर || कर्म भोगवेसिवाय कभी क्षय नहींहोवे ॥ ४ ॥ पहलेनहीं पाया ऐसा जिनवचनसुभाषित अमृतके जैसापाया है ॥ सद्गतिःका मार्ग ग्रहण करनेसे अब मैं मरनेसे नहीं डरता हूं ॥ ५ ॥ तपरूप तीव्रघटी क्षमा रूप मर्कटिका सहित ॥ | धैर्यरूपहत्था मनकीला ऐसी घडीसे कर्मरूप धान पीसा जाता है ॥ ६ ॥ ऐसा विचार करता हुआ सुव्रत मुनिः
For Private and Personal Use Only
मौन एका
दशीका
व्याख्यान.
॥ ६४ ॥