SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 56 ] S. 168. तथा "पादं जानु--। स्थाननाश-॥” इति पाठः कार्यः। SI. 169. पाठाशुद्विबहुलस्य श्लोकस्य संशोधन, प्रतीकस्य वा आदर्शपुस्तकस्य दर्शनं विना सम्यक्तया कर्तुं नैव शक्यते । तथापि केवलं लिपिशास्त्र विचार्य आद्यद्वितीय. पङ्क्तयोरेवं पाठोद्धारः क्रियते-"धात[1] दिवं प्रति(थोs)तः कल्पनेऽस्य रूपं ? तत्पादयुग्ममगमदथां(शौ) हरि[६]रश्च ।" सप्तमोऽध्यायः। (Chapter VII.) अध्यायोऽयमेतत्य ग्रन्थस्य महान् विशेषः। 'जैनहरिवंशा'दौ शासनदेवीप्रभृतीनां वर्णनानि प्राप्यन्ते। तथा 'जेमस् वार्जेस' 120 प्रमुखाणां 'युरोपीय'पण्डितानां ग्रन्थ-प्रबन्धेषु जैनमूर्तीनां वर्णनान्युपलभ्यन्ते। तेनालं पिष्टपेषणेन। बाहुल्यभिया च विरम्यते । अष्टमोऽध्यायः। (Chapter VIII.) 'रूपमण्डने पि 127 किञ्चिदिन्नमेतद्रूपं ध्यानमस्ति। पादमेकं तस्मात् परित्यक्त च । तद्यथा "- गौर्याः ---निर्णयम् । - - - - - - - -॥" '[अक्षसूत्रं तथा पद्ममभयं च वरं तथा ।] -नाश्रिता मूर्ति हे पूज्या श्रिये सदा ॥' SI. 3, 4, 5, 7, 10. 'रूपमण्डनात 128 कुत्र कुत्रापि भिन्नानि ध्यानानि । मन्ये, तत्र (१०ख-श्लोकाधे ) एवंरूपः पाठो भवितुमर्हति 'अप्रतीतोद्भवारूपा (अप्रतिमोदुभवरूपा)--॥१०॥' Sl. 13, 14. 'रूपमण्डने 129 किञ्चिदुभिन्ने ध्याने। Sl. 15b, 16, 17b. 'रूपमण्डनात् 180 किञ्चिदभिन्नानि । 4. 18-20. 'रूपमण्डनात 131 कियन्मात्रो विशेषः । Sl. 21; 22-23 ; 25. 'रूपमण्डने'ऽपि सन्ति। तत्र तु २१श्लोकस्य विषयस्तावद्विनायकः। कारकव्यत्ययश्च कृतः। हेरम्बध्यानन्तु किञ्चिदुभिन्नम्। वक्रतुण्डस्य तावद् ध्याने विशेषो नास्ति। Sl. 29 ; 30-34 ; 85. 'रूपमण्डने 133 अपि सन्ति । विशेषेण भेदो नास्ति । 126. For the important Article of James Burgess : Digambara Jaina Iconography, see Ind. Antiq. XXXII, +59, and Illustrations of Digambara Jaina Yakshas and Yakshinis, Ind. Antiq. XXXII, 464. 127-33. Quoted in T. A. Gopinatha Rao: Op.cit. For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy