________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 56 ] S. 168. तथा "पादं जानु--। स्थाननाश-॥” इति पाठः कार्यः।
SI. 169. पाठाशुद्विबहुलस्य श्लोकस्य संशोधन, प्रतीकस्य वा आदर्शपुस्तकस्य दर्शनं विना सम्यक्तया कर्तुं नैव शक्यते । तथापि केवलं लिपिशास्त्र विचार्य आद्यद्वितीय. पङ्क्तयोरेवं पाठोद्धारः क्रियते-"धात[1] दिवं प्रति(थोs)तः कल्पनेऽस्य रूपं ?
तत्पादयुग्ममगमदथां(शौ) हरि[६]रश्च ।"
सप्तमोऽध्यायः। (Chapter VII.) अध्यायोऽयमेतत्य ग्रन्थस्य महान् विशेषः। 'जैनहरिवंशा'दौ शासनदेवीप्रभृतीनां वर्णनानि प्राप्यन्ते। तथा 'जेमस् वार्जेस' 120 प्रमुखाणां 'युरोपीय'पण्डितानां ग्रन्थ-प्रबन्धेषु जैनमूर्तीनां वर्णनान्युपलभ्यन्ते। तेनालं पिष्टपेषणेन। बाहुल्यभिया च विरम्यते ।
अष्टमोऽध्यायः। (Chapter VIII.) 'रूपमण्डने पि 127 किञ्चिदिन्नमेतद्रूपं ध्यानमस्ति। पादमेकं तस्मात् परित्यक्त च ।
तद्यथा
"- गौर्याः ---निर्णयम् । - - - - - - - -॥" '[अक्षसूत्रं तथा पद्ममभयं च वरं तथा ।]
-नाश्रिता मूर्ति हे पूज्या श्रिये सदा ॥' SI. 3, 4, 5, 7, 10. 'रूपमण्डनात 128 कुत्र कुत्रापि भिन्नानि ध्यानानि । मन्ये, तत्र (१०ख-श्लोकाधे ) एवंरूपः पाठो भवितुमर्हति
'अप्रतीतोद्भवारूपा (अप्रतिमोदुभवरूपा)--॥१०॥' Sl. 13, 14. 'रूपमण्डने 129 किञ्चिदुभिन्ने ध्याने। Sl. 15b, 16, 17b. 'रूपमण्डनात् 180 किञ्चिदभिन्नानि । 4. 18-20. 'रूपमण्डनात 131 कियन्मात्रो विशेषः ।
Sl. 21; 22-23 ; 25. 'रूपमण्डने'ऽपि सन्ति। तत्र तु २१श्लोकस्य विषयस्तावद्विनायकः। कारकव्यत्ययश्च कृतः। हेरम्बध्यानन्तु किञ्चिदुभिन्नम्। वक्रतुण्डस्य तावद् ध्याने विशेषो नास्ति।
Sl. 29 ; 30-34 ; 85. 'रूपमण्डने 133 अपि सन्ति । विशेषेण भेदो नास्ति ।
126. For the important Article of James Burgess : Digambara Jaina Iconography, see Ind. Antiq. XXXII, +59, and Illustrations of Digambara Jaina Yakshas and Yakshinis, Ind. Antiq. XXXII, 464.
127-33. Quoted in T. A. Gopinatha Rao: Op.cit.
For Private And Personal Use Only