________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 55 ]
S. 132 133. 'मत्स्यपुराणे 1254 अ० २६२, श्लो० १३-१६क, द्रष्टव्याः ।
S1. 134. 138. आदर्शपुस्तकं विना यथाशक्ति श्लोकानां पाठशुद्धिः क्रियते, केवलं लिपिशास्त्रं वास्तुशास्त्रं च विचार्य । तद्यथा-- (११६श्लो०) कण[]कं सार्धद्वयं भागै [भोगै]कञ्चि(कं भित्तिका मता ।
द्विभागं चान्तरपट्ट कपोता विद्वि(द्वि) सार्धकाः ॥ (१३६) अर्धपंचम(च) ग्रास(सानोपट्टि - ॥ (१३७) ~०पट्टि कार्या कर्णके तु भार्ग(ग)[]कम् ।
- - १ तात्] म(स)शङ्किते (संज्ञितम्) ॥ (१३८) कपोत 125 स्तावत् तत्पक्षिविशेषाकारोऽलङ्करणभेदः बन्धविशेषो वा। तस्य वर्णनव्यवहारादयः वास्तुशास्त्रेषु अनुसन्धेयाः। ग्रन्थमध्ये भूयशः 'त'-कार-'न'-कार- 'र'-काराणां परस्परभ्रान्तिरेव अस्माकं पाठोद्धारे मानम् ।।
Sl. 141-46. 'मत्स्यपुराणे' अ० २६२, ६-१२ श्लोकेभ्यः उद्धृताः एते । विशेषस्तु अल्प एव । तद्ग्रन्थमवलम्ब्य संशोधनानि क्रियन्ते । तद्यथा
(१४१श्लोके) 'धैरी'पाठः प्रामादिक एव, स्वतो धैरस्यजनकत्वात् । तथा 'मत्स्यपुराणे' वेदी-पाठदर्शनात् 'वेदी'पाठोऽस्माभिरङ्गीक्रियते। (१४४) रुद्राणीसंतोषप्रिया।'
S1. 147, 148. 'मत्स्यपुराणे' अ० २६२, १६-१८ श्लोका एते। १९क-श्लोकाधस्तावत् त्यक्तः तद्यथा-'देवस्य यजनार्थन्तु पीठिका दश कीर्तिताः'।
Sl. 149, 150. तत्रैव ग्रन्थे, १९-२० तथा १३-१६ श्लोका एते। 'मयमत'स्य, च, अ० ३४स्थर, ३श्लोकौ अत्र स्थित-१४९-श्लोकस्य छायामावहतः ।
A. 151, 152. 'रूपमण्डनदुद्धताः किन्तु तस्मात् प्रथमश्लोकार्धः परित्यक्तः ।
तद्यथा
'मुखलिङ्ग त्रिवक्तू स्यादेकवक्त चतुर्मुखम्'। "सन्मुखं चैकवक्तू स्यात् त्रिवक्तं पृष्ठकेन हि । -- ०त्तरे। --०करालं स्यात्प्राच्यां -॥१५१ ॥
-- तत्पुरुषं -। --॥ १५२ ॥" Sl. 167b. मन्ये, "वृषभस्य (विभोरन्ते ) लिङ्ग दृष्टिं नियोजयेत् ।" इति पाठः कार्यः।
125a. Matsya-purianam (Vaigavasi Ed., Cal.). Adh. 262, S7. 13-:6a.
125b. For Kapota, ma a kind of pigeon-shaped ornament or moulding used in Architecture, see P. K. Acharya: A Dictionary of Hindu Archi. tecture.s. .
For Private And Personal Use Only