________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[57 ]
SI.
36-42a. सर्वेऽपि श्लोकाः 'मत्स्यपुराणाद गृहीता: 1342 अ० २६०, श्लोकाः ४५ख – ५१ । तथा 'शिल्परले ' 134b, उत्तरभागे अ० २५, १२८ख - १३०श्लोकानां कुत्र कुत्रचित् ३६-३८क - श्लोकाः छाया अपि आदधते । 'मत्स्यपुराणात् कुन कुन पाठभेदाः सन्ति ।
तद्यथा-
--
‘(३६) कमलोदरवर्णाभं ॥ ( ३७ ) – दण्डकैश्वीर कैर्युक्तं – ।
स्थापयेत् स्वेष्टनगरे भुजान् द्वादश कारयेत् ॥ (३८) - खर्वटे - | शक्तिः पाशस्तथा
खड्गः ॥
( ३९ ) - स्यादथ चाभयदो - |
( ४१ ) - वामे स्यात् । स्यात् - '
61. 43-47h. पञ्चलीलया ( जा ? ) न अस्माभिर्दृष्टपूर्वाः । अत्र, ग्रन्थस्य चान्यद् वैशिष्ट्यम् । 'बृहद्ब्रह्मसंहितायां 15 कानिचिद वचनानि सन्ति । तत्र 'ललिता' दिदेवीनाम् उल्लेखः प्राप्यते, न तु तासां नामानि ।
1. 50; 52.58. 'रूपमण्डने ' ऽपि 136 सन्ति । 1. 61-75a. 'विष्णुधर्मोत्तरे' ।
--
―
Acharya Shri Kailassagarsuri Gyanmandir
--
-केयूर- कटकोज्ज्वलाः ॥ ( ४० ) - प्रसारिता । - ० पाशौ - त्वसिः ॥ (४२क) - वापि दक्षिणः
137 यथायथमेव सन्ति । तत्र भेदा अकिञ्चित्करा
एव तद्यथा
(६१ख) - षड्भुजा ॥ ( ६२ ) पिङ्गला भूषणोपेता -1 (६३क) — कुण्डी बिभ्रती -- । (६४) शुक्लेन्दु० - जूटा शुक्ला - ० सुखप्रदा । (६५क) शूलघण्टा० - । ( ६६ख ) पताका पात्रं ॥ (६७)
कुक्कुटत्वधः ।
136. See T. A. Gopinatha Rao : 137 Quoted in Ib. Op. cit. (१) इति 'श्रीतत्त्वनिधि' पाठः । 'विष्णुधर्मोत्तर' पाठः ।
D--8
वरदा
134a. Matsya-purūnam, Adh. 260 ( Vaigavāsi Ed., Calcutta'. 134b. Silparatnam, TSS. II, Adh. 25. 135. नारदपाञ्चरात्रान्तर्गता बृहदब्रह्मसंहिता । तद्यथा-
पाद० २ ० ४ ।
For Private And Personal Use Only
--
--
घण्टां
॥
W
"योऽहं सा मम लीला तु या लोला सोऽम्माहं पुनः । अन्तरं नैव पश्यामि यथा वै शेषशेषिणोः ॥ १५१ ॥ नित्याच शक्तयो हास्या ललिताद्याः सुमङ्गलाः । अष्टौ नित्यविहारस्य रसज्ञाः कौतुक्रोज्ज्वलाः ॥ १५४ ॥” Anandāśram Skt. Series, No. 68. Op. cit.
कमलमिति कां । (२) 'वर्णि - पान - ।' ।
-