________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयाः
द्वादश शिवमूर्तयः-- (१) सद्योजातः (२) वामदेवः (३) अघोरः (४) तत्पुरुषः (५) ईशः (६) मृत्युञ्जयः (७) किरणाक्षः (८) श्रीकण्ठस्वरूपम् ... (९) अहिर्बुधः (१०) विरूपाक्षः (११) बहुरूपी सदाशिवः ... (१२) त्र्यम्बकः उमामहेश्वरः हरिहरमूर्तिः हरपितामहः युग्मम्
लिङ्गानिअष्टलोहलिङ्गफलम् अष्टरनलिङ्गफलम् पीठविधिः लिङ्गोचिता मणयः चलाचललिङ्गम् चललिङ्गम् स्थिरलिङ्गम् लक्षणादिहीनस्यापि पूज्यत्वम् रत्नलिङ्गमानम् धातुलिङ्गमानम् दारवलिङ्गमानम् शैललिङ्गमानम्
:: :: :: :: :: :
: :: :: :: :: :: :: :: :
पत्राङ्काः विषयाः
लिङ्गमानम् लिङ्गवृक्षाः वृक्षलक्षणम् दार्थादिलिङ्गोचिताः प्रासादाः ... प्रासादमानेन लिङ्गमानम् लिङ्ग शुभचिह्नानि लिङ्गे ब्रह्मादिभागाः लिङ्गस्योद्धादिभागाः घटितरत्नलिङ्गलक्षणम् बाणोत्पत्तिस्थानम् बाणपरीक्षा धय॑लिङ्गानि बाणलिङ्गप्रशंसा वाहनविधिः पीठिका मुखलिङ्गम् एकद्वारशिवायतनम् चतुर्मुखशिवायतनम्
शिवप्रतिहाराःपूर्वप्रतिहारौ दक्षिणप्रतिहारौ पश्चिमप्रतीहारौ उत्तरप्रतीहारी
। गौर्याः प्रमाणमूर्तिलक्षणाधिकाराख्ये पञ्चमे [ ३३-४१] गौर्या मूर्तयःगौरीमूर्तः सामान्यलक्षणम् ... उमा पार्वती श्रिया
:: :: ::
: ::
:: :: :: :
For Private And Personal Use Only