________________
Shri Mahavir Jain Aradhana Kendra
विषयाः
रम्भा
तोतला
त्रिपुरा
गौर्यायतनम्
गौर्या अष्टौ द्वारपालिकाः
गणेशः
हेरम्बः
वक्रतुण्डः
गणेशायतनम्
गणेश प्रतिहाराः
कार्तिकेयः
पञ्चलीलाः
दुर्गा मूर्तयः --
महालक्ष्मीः
क्षेमङ्करी
हरसिद्धिः
गौर्यादीनां वाहनानि
चामुण्डा
रक्तचामुण्डा
कात्यायनी मूर्तिः चण्डिकाष्टप्रतिहाराः
लक्ष्म्या मूर्तिः
महालक्ष्मीः
महाविद्या
सरस्वती
सप्त मातरः ―
ब्राह्मी
माहेश्वरी
कौमारी वैष्णवी
::::::::
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
: : : :
www.kobatirth.org
[ ४ ]
पत्राङ्काः | विषयाः
३३ वाराही
इन्द्राणी
""
चामुण्डा
३४ क्षेत्रपालः
वटुकभैरवः
"9
99
33
"
३५
33
""
""
३६
३६
३७
99
99
99
33
३८
""
३९
"
33
39
29
४०
33
षष्ठे - [ ४२-४६ ] चतुर्विंशतिरन्तः
जिनानां वर्णाः
यथाक्रमं जिनानां ध्वजाः
नक्षत्राणि
राशयः
जिनोपासकयक्षनामानि
जिनानां शासनदेवताः
जिनानां यक्षयक्षिणीनामानि
एतेषां लक्षणम्-
तत्र गोमुखः
६ । जैन - मूर्ति-लत्तणाधिकाराख्ये
चक्रेश्वरी
अम्बिका
पार्श्वः
पद्मावती
३९ एषां नामानि
मातङ्गः
सिद्धाका
द्वितीयभेदेन चक्रेश्वरी
Acharya Shri Kailassagarsuri Gyanmandir
जिन प्रतीहारनामानि
प्रतीहाराणामायुधानि
परिकरः
जिनेषु चतुणी प्राधान्यकथनम्
For Private And Personal Use Only
::
⠀⠀⠀⠀⠀⠀⠀⠀
पत्राङ्काः
४०
33
""
४१
33
४२
""
"
४३
====
39
४४
"
""
""
99
४५
= = = = =
४६