________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्राङ्काः
[ २ ] पत्राङ्काः विषयाः १३ वराहः
नृसिंहः
विषयाः शिरोविधानम्
... वर्णभेदेन विष्णुमूर्तीनां शुभदत्वम्
श्रीहरेश्चतुर्विंशतिमूर्तयः(१) वासुदेवः (२) केशवः
वामनः
परशुरामः रामः
:: :: :: :: :
बलरामः
नारायणः
कल्की
माधव: (५) पुरुषोत्तमः (६) अधोक्षजः (७) सङ्कर्षणः (८) गोविन्दः (९) विष्णुः (१०) मधुसूदनः (११) अच्युतः (१२) उपेन्द्रः (१३) प्रद्युम्नः (१४) त्रिविक्रमः (१५) नरसिंहः (१६) जनार्दनः (१७) वामनः (१८) श्रीधरः (१९) अनिरुद्वः (२०) हृषीकेशः (२१) पद्मनाभः (२२) दामोदरः (२३) हरिः (२४) कृष्णः
दशावतारा:
जलशयन: ___ शालग्रामपरीक्षापूज्यशिलालक्षणम् त्याज्यशिलालक्षणम् तत्र मतान्तरम् वर्णभेदात् फलविशेषकथनम् ... चक्रविशेषे वर्णभेदः उत्तमादिचक्रप्रमाणम् त्रिचक्रलक्ष्मीनारायणः शालग्रामस्य प्रतिष्ठानिषेधः ... शालग्रामप्रशंसा
मूत्तिविशेषाः-- गरुडः
: :: :: :: ::
वैकुण्ठः
| विश्वमुखः अनन्तः त्रैलोक्यमोहनः विष्ण्वायतनम् विष्णुप्रतीहाराः
४। शिवमूर्तिशिवलिङ्गलक्षणाधि,' काराख्ये चतुर्थे [२१-३२]
:: :: :: :
मत्स्या
कूर्मः
For Private And Personal Use Only