________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपमण्डनस्य विषयानुक्रमणी विषया: पत्राङ्काः | विषयाः
पत्राङ्काः १। प्रतिमाद्रव्यगुणदोषतालाधि- तुलस्या पूजानिषेधः काराख्ये प्रथमाध्याये [१-७] कमलासनः ग्रन्थारम्भः
सावित्री मूर्तीनां कर्त्तव्यतोपदेशः ...
ऋषयः সনহিতা
विश्वकर्मा दुष्टशिलालक्षणम्
ब्रह्मायतनम् पुनः शुभशिलालक्षणम्
ब्रह्ममूर्तिः आयतनं प्रतीहाराः शिलाहरणदिनादिनिर्देशः
__ सूर्यादिनवग्रहसूर्यायतनप्रतीहाराःगृहपूज्यप्रतिमामानम् देवालयपूज्यप्रतिमामानम् ...
ग्रहाणां वर्णाः अनावृतदेशपूज्यप्रतिमामानम् ...
ग्रहाणां वाहनानि प्रतिमाघटनद्रव्याणि
ग्रहाणां भूषणानि जीर्णोद्धारविधिः
" सूर्यायतनम् भीषणदेवतास्थानम्
" प्रतीहाराः दुष्टाः प्रतिमाः
___दिक्पालमूर्तिध्यानम्अर्चा वैकृतकथनम्
दिक्पालेषु इन्द्रः प्रतिमाशिरोज्ञानम्
वह्निः तालमानेन मूर्तयः
यमः तालानुसारेणाङ्गविधानम्
नैर्ऋतः तत्र पट्तालस्य
सूर्यः
वरुणः
सप्ततालस्य
पवनः
अष्टतालस्य
नवतालस्य
कुबेरः
ईशानः २। ब्रह्मसूर्यादिग्रहदिकपालमूर्त्यधिकाराख्ये द्वितीये [८-१२]
३। विष्णुमूर्त्यधिकाराख्ये तृतीये जीर्णोद्धारे विशेषः
८ [१३–२०] एकत्र देवपूजानिषेधः
" युगभेदेन वर्णभेदेन च विष्णुमूर्तयः १३
For Private And Personal Use Only