________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८६ ) २८ । (२) 'भृङ्गबिभ्रत्' इत्यत्र 'शूलं बिभ्रत्' । अस्मात् श्लोकात् परम्
वामागे जकं णाहयाद्धे दक्षिणे ।
पृ कर्णे तु द्वा पातु धूम्रको बालचन्द्रमा(:)' इत्यधिकम् । २६ । (३) '-राज्य' इत्यत्र ‘-राजा'। (४) 'व्यवस्थितः' इत्यत्र 'च संस्थिता' । ३२। (२) 'बलवान्तक-' इत्यत्र 'बलं प्रातक-'। . ३५ । अयं श्लोको नास्ति। ३६। (३) 'कमण्डलोदवर्णा' इत्यत्र 'कमलोदरवर्णाभं' । ३७। (१) '-श्चिरकै-' इत्यत्र ‘-श्चिकरै-'। (३) 'स्थानीयं खेट-' इत्यत्र
- 'स्थानीयखेट-'। ४०। (२) 'प्रसारिका' इत्यत्र 'प्रसारिता' । ४१। (४) 'च स' इत्यत्र 'त्वसिः'। ४६। (३) 'लीलाग्नी' इत्यत्र 'नीलाङ्गी' । ५२। (१) 'वरद' इत्यत्र 'वरं'। ५३। (४) 'सर्वकृष्ट-' इत्यत्र 'सर्वक्रत्र' । ५६। (२) 'तथोत्तमम्' इत्यत्र 'तथोन्नतम्' । ६१। (४) 'हंससंस्थिता' इत्यत्र 'हंसवाहिनी' । ६३ । (२) 'बिभ्रती' इत्यत्र 'विभ्रति' । ६४। (३) 'दरदा' इत्यत्र 'वरदा'। ६८ । (३) 'दादिनी' इत्यत्र 'गदनी'। ६६ । (२) 'सचैर्य' इत्यत्र ‘स चैव' । ७२ । (३) 'दंष्ट्रदा' इत्यत्र 'दंष्ट्राला'। ७३। (२) 'चक्रय' इत्यत्र 'चक्र'। (४) '....चाप्यथ' इत्यत्र 'दक्षिणे त्वथ' । ६४। अस्य श्लोकस्य पूर्वाध
खेटपाशधनुर्दण्डं कुठारं चेति बिभ्रती' इति पाठः । ७५ । (३) 'इत्येह' इत्यत्र 'इत्येवं'। (४) 'व्यवस्थया' इत्यत्र 'व्यवस्थिता(:)। ७६ । (२) 'नृत्यमानं विकारणम्' इत्यत्र 'नृत्यमानपीणाकरम्' । ७७। (३) 'वीरेश्वरस्य' इत्यत्र 'वीरेश्वरश्च । ७८ । (१-२) 'वीणाहस्तत्रिशूलञ्च' इत्यत्र 'वीणाहस्तस्त्रिशलच'।
For Private And Personal Use Only