________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८५ ) ६७ । अस्य श्लोकस्य पूर्वार्ध
'कैलाक्षसमोशरणं सिकाल्लिसदाशिवम्' इति पाठः । ६६ । (४) 'वितरागे तु' इत्यत्र 'वीतरागेषु । ७०। (४) 'माहेन्द्रसव्ये' इत्यत्र 'माहेन्द्रोऽपसव्ये'। ७२ । (२) 'शुभोदराः' इत्यत्र ‘महोहरा'। (३) 'सुनाभं' इत्यत्र 'सुनाभो' । ७४ । (२) 'रक्षो गन्धर्वयक्षो' इत्यत्र 'रक्षोगन्धर्वयक्षा'। 'विजग्मुः' इत्यत्र 'प्रजग्मुः।
अष्ठमाध्याये६। (४) 'सिद्धचामर-' इत्यत्र 'सिद्धचारण-'। ७ । (१-२) -सनाक्षसूत्रा च मभयं' इत्यत्र -सनाक्षसूत्राब्जमभयं'। ८। (२) 'हृदये च' इत्यत्र 'हृदयाने। (३) 'पञ्चाग्रवच' इत्यत्र 'पञ्चाग्नयश्च' । है। (४) 'वीवाहे तु माहेश्वरी' इत्यत्र 'विवाहेश्वरी' । १०। (२) 'गजासनसंस्थिता' इत्यत्र 'गजासनसुसंस्थिता'। १३ । (२) 'श्वेतचामकरे' इत्यत्र 'श्वेतचामण्डक'।। १६ । (४) 'मोहिन्यपि सव्ये समिनी' इत्यत्र 'मोहिन्यपसव्ये स्तम्भिन्यपि' । २१ । एकविंशः श्लोको नास्ति ।। २४-२६। चतुर्विंशतः षड्विंशान्तानां त्रयाणां श्लोकानां स्थाने
'रक्ताङ्गो गजवक्त्र (:) स्याद् रत्नकुम्भं तथा(कु)शम् । xxxx x x x x परशुमोदकाक्रमात् ।
___ इत्युच्छिष्टगणेशः' इति पाठः । २७। अस्य श्लोकस्य स्थाने
* 'सिन्दूराम(त्रिण ?)त्रिनेत्रश्च प्रोक्तबीजगणाधिप(:)। दण्डपाशाङ्कशौ बीजपूरं बिभ्रत् करेषु च ॥
इति बीजगणपतिः । अर्कप्रशाशिधरं वा सिंहवाहनत्रिनेत्रम् । दानमये मोदका दण्डमेव च ॥ टत शिशेक्षमाला च मुद्गरं चाङ्कशं तथा।
त्रिशूलं चेति हस्तेषु दधानं कुन्दवत सितम् ॥' एतावान् पाठः । * 'सिन्दूराभस्त्रिनेत्रश्च प्रोक्तो बीजगणाधिपः' इति स्यात् ।
२४
For Private And Personal Use Only