________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८४ ) * ४०। चत्वारिंशश्लोकात् परम
प्रचण्डा श्यामवर्णा स्यादश्वारूढा चतुर्भुजा।
वरदं च तथा शक्तिगदाम्बुजमनुक्रमात् ।। इत्यधिकम् । + ४१। (२) 'शिषीस्थः' इत्यत्र 'शिखिस्था'। ४५। अस्य श्लोकस्योत्तरार्ध
बीजपूरगदा चाभयाऽक्षमालाऽब्जनाकुला' इति पाठः । ४६। (३) 'वाराहवदनो' इत्यत्र 'वराहवदनो'। ४६। (२) '-त्रिशूलने' इत्यत्र '-त्रिशूलकै(:)।
(३) 'पद्ममुषांधिका' इत्यत्र 'पद्ममुषण्डिका' । ५०। (२) 'शेषवाहनः' इत्यत्र 'शङ्खवाहनः' । ५२। (२) 'पद्मवर्णासनस्थिता' इत्यत्र '-वर्णा पद्मासनस्थिता'। ५३। (१) 'सुतः कुषोरोह' इत्यत्र 'सितकुबेरो(च ? ऽथ )' । ५४। अस्य श्लोकस्य परार्धे
'दावाशक्तिपाशधनुस्तथा पद्म च नकुलम्। चेति दक्षिणाधकरक्रमात
वरदं चादसूत्रञ्च च शक्तिर्वा मातुलिङ्गकम् ।' इति क्रमहीनः पाठः । ५७। (१) (क) 'वरदन्ता' इत्यत्र 'नरदत्ता' । ५८। (१) 'भृकुटिर्नेमिनाथस्य' इत्यत्र 'भृकुटिर्नमनाथस्य' । ६९। अस्य श्लोकस्य स्थाने
'अक्षवनपरशुनकुलं मथानस्तु गान्धारी यक्षिणी ।
वरखड्गखेटलुङ्ग हंसारूढास्तिता कायो ।' इति पाठः । ६१। अस्य श्लोकस्य पूर्वार्ध
सिंहारूढाऽम्बि(ककार्य ? का कार्या) डम(रु) नागपाशकम्' इति पाठः । (४) 'तथा हस्तेषु' इत्यत्र 'तस्य हस्तेषु' । * एतदंशमुद्रणावसर एवास्माभिरिदं 'रूपावतार'पुस्तकमुपलब्धम् । परं तदानीमपि न ज्ञातं यदिदं पुस्तकं नाममात्रभिन्न देवतामूर्तिप्रकरणमेवेति अधिकोऽयं श्लोकः 'इति रूपावतारे' इत्युलेखेन अनत्यपादटीकायां सन्निवेशितो न मूले। __ + मूले १३८ तम-पृष्ठस्थस्यास्य श्लोकस्य संख्याको भ्रमान्न मुद्रित इति द्रष्टव्यम् ।
(क) मूलग्रन्थे उद्देशश्लोके (१६ श्लो०) 'नरदत्ते'त्येव नामोपलभ्यत इत्यतो लक्षणनिर्णयवेलायामपि मूले 'नरदत्तेति नाम्ना भाव्यम् , प्रमादादस्माभिरनुत्प्रेक्षितपाठान्तरं यथाप्राप्तमेव मुद्रितमिति सुधीभिः सोढव्यम् ।
For Private And Personal Use Only