________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३। (३) 'वरच पुस्तकं वीणा' इत्यत्र 'वरं पुस्तकं वीणा च' । ८४ । (३) 'असपतं' इत्यत्र 'अक्षाभयं'। ८६। (४) '-दायका' इत्यत्र '-दायिनी' । ८८ । (१) 'श्रुवमृचौ' इत्यत्र 'श्रुवश्रुचौ' । ६१। (३) 'शूलासिशक्तिचक्राणि' इत्यत्र 'शूलासिशक्तिचक्रासि-'। ६२। (२) 'सासवा' इत्यत्र 'समुवा' । ६३। (४) 'पाशाबद्धो गले भृशम्' इत्यत्र 'पाशब(द्धे ? द्ध) गलेक्षणः' । ६५। (३) 'वरटश्चैव' इत्यत्र 'करटश्चैव' । ६६। (१) 'कण्ठहक चैव' इत्यत्र 'कन्दकश्चैव' । ६८। (४) 'भृकुटिनामतः' इत्यन्न 'भृकुटिनामकः' । १०१। (१) 'कुर्या' इत्यत्र 'कार्या' । १०६ । (२) 'तत्पृष्ठञ्च करद्वयम्' इत्यत्र 'तत्पृष्ठे च कुरद्वयम्' । १०८ । (४) 'तदधःकरे' इत्यत्र 'दधतः करें। १०६ । (३) 'त्रयाणामपि' इत्यत्र 'त्रयाणामनु-' । ११३। (३) 'वामे खेटकचा' इत्यत्र 'वामे खेटकचापं च' । ११४। (१) 'घण्टा वा परशं वापि' इत्यत्र 'घण्टाश्च परशं चापि' ।
(२) 'वामहस्ते' इत्यत्र 'वामे हस्ते'। (४) 'प्रकल्पयेत्' इत्यत्र 'प्रदर्शयेत्' । ११५। (४) 'निर्यदन्त-' इत्यत्र 'तिर्यग्दन्त-'। ११६। (१) 'रक्तरक्तिकताङ्गच' इत्यत्र 'रक्तरक्तीकृताङ्गञ्च' । (२) '-विस्फारिते-'
इत्यत्र -विस्फुरिते-'।
पाठान्तरं समाप्तम् ।
For Private And Personal Use Only