SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८३। (३) 'वरच पुस्तकं वीणा' इत्यत्र 'वरं पुस्तकं वीणा च' । ८४ । (३) 'असपतं' इत्यत्र 'अक्षाभयं'। ८६। (४) '-दायका' इत्यत्र '-दायिनी' । ८८ । (१) 'श्रुवमृचौ' इत्यत्र 'श्रुवश्रुचौ' । ६१। (३) 'शूलासिशक्तिचक्राणि' इत्यत्र 'शूलासिशक्तिचक्रासि-'। ६२। (२) 'सासवा' इत्यत्र 'समुवा' । ६३। (४) 'पाशाबद्धो गले भृशम्' इत्यत्र 'पाशब(द्धे ? द्ध) गलेक्षणः' । ६५। (३) 'वरटश्चैव' इत्यत्र 'करटश्चैव' । ६६। (१) 'कण्ठहक चैव' इत्यत्र 'कन्दकश्चैव' । ६८। (४) 'भृकुटिनामतः' इत्यन्न 'भृकुटिनामकः' । १०१। (१) 'कुर्या' इत्यत्र 'कार्या' । १०६ । (२) 'तत्पृष्ठञ्च करद्वयम्' इत्यत्र 'तत्पृष्ठे च कुरद्वयम्' । १०८ । (४) 'तदधःकरे' इत्यत्र 'दधतः करें। १०६ । (३) 'त्रयाणामपि' इत्यत्र 'त्रयाणामनु-' । ११३। (३) 'वामे खेटकचा' इत्यत्र 'वामे खेटकचापं च' । ११४। (१) 'घण्टा वा परशं वापि' इत्यत्र 'घण्टाश्च परशं चापि' । (२) 'वामहस्ते' इत्यत्र 'वामे हस्ते'। (४) 'प्रकल्पयेत्' इत्यत्र 'प्रदर्शयेत्' । ११५। (४) 'निर्यदन्त-' इत्यत्र 'तिर्यग्दन्त-'। ११६। (१) 'रक्तरक्तिकताङ्गच' इत्यत्र 'रक्तरक्तीकृताङ्गञ्च' । (२) '-विस्फारिते-' इत्यत्र -विस्फुरिते-'। पाठान्तरं समाप्तम् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy