________________
Shri Mahavir Jain Aradhana Kendra
( १८० )
८८ । (२) 'चतुरं शतम्' इत्यत्र 'चतुरंशकम्' । 'जयदादि - ' ।
अस्य श्लोकस्य प्रथमा
६१ ।
www.kobatirth.org
'नवभिर्हरणे शिष्टमंशकं तस्करादिकम् ' इति पाठः ।
(३-४) ' राज्ञा षण्डं काभयकं' इत्यत्र 'राजा घण्डं चाभयकं' । 'सुपाठके' इत्यत्र 'सुपाठकैः' ।
(६)
(५)
'धनादिक-' इत्यत्र 'धनाधि ( प - ? क - ) ' ।
(४)
'विजिता' इत्यत्र 'विवर्जिताः' ।
२ ।
६४ ।
६५ ।
(४) ' क्रमस्त्याप्यटकः' इत्यत्र 'चक्रमत्स्यौ घटः' ।
६६ । (३-४) '- कृष्णरेषो वर्णसुसौख्यदा' इत्यत्र '- कृष्णा रेखा वर्णेषु सौख्यदा' ।
६८ । अस्य श्लोकस्य पूर्वा
६६ । (४) 'बुदबुदाकृतिः' इत्यत्र 'बुदबुदाकृति' । ' काकपदादिवै' इत्यत्र 'काकपदादिकैः' ।
१०० । (४)
१०१ ।
१०५ । (१)
१०६ ।
Acharya Shri Kailassagarsuri Gyanmandir
(३) 'जयदायि' इत्यत्र
'छत्राभमष्टमांशेन सार्धद्वय शषडंशके' इति पाठः ।
(४)
१११ । (३) ११३ । (४)
११४ । (३)
११८ । (१)
११६ । (१)
१२० । (२)
(४) १२२ । (१)
पुष्पिकायां 'दारुजानि स्फाटिकानि' इत्यत्र 'स्फटिकानि' । ' वरञ्च' इत्यत्र 'खण्डञ्च' |
अस्य चतुर्थपादीय' - दोषकरं यतः' इत्यारभ्य 'मन्त्र' ( १०८ श्लो० २ पा० ) इत्यats' शो नास्ति ।
१०६ । एतत्पुर्वार्धात् परं १०७ १०८ - तम - लोकद्वयी ततः पुनरयं पूर्णः श्लोक इति
विसंष्ठुला लिपिपद्धतिः ।
'पुत्रपौत्राश्च' इत्यत्र 'पुत्रपौत्राणि' ।
For Private And Personal Use Only
'त्र्यस्तं पीठ' इत्यत्र 'न्यत्रं विपीठम् ' । 'भुज्यते' इत्यत्र 'पूज्यते ' ।
' तथा ' इत्यत्र ' ततः' ।
'पीण्डञ्च' इत्यत्र 'पिण्डञ्च' ।
' स्थापितं ' इत्यत्र 'स्थापिते' |
' - वर्धनम्' इत्यत्र ' - बन्धनः ' । (३) '- करं' इत्यत्र ' - करे' ।
'- प्रदम्' इत्यत्र '- प्रदे' |
'एकास्व -' इत्यत्र 'एकात्रं ' । (२) ' -श्रयम्' इत्यत्र 'स्त्रकम् ।