________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७६ ) ५५। (१) '-खदाङ्गपात्राणि' इत्यत्र ‘-खदाङ्गपाशानि' । ५६। (१) 'हरिहरस्यापि' इत्यत्र 'हरिहरश्चापि' । ५८ । (२) 'द्वात्रिंशभेदमर्जयः' इत्यत्र 'द्वाविंशभेदमूर्तयः' । ६०। (४) 'ततः पुनः' इत्यत्र 'पुनः स्मृतः' । ६३ । यथोक्तपूर्वार्धात् परम्
'क्रमेण नव लिङ्गानि षट्करान्तानि संख्यया । पोडशाङ्गलमारभ्य एकैकाङ्गलवर्धनात् ।
लिङ्गानि रसहस्ता(तत् ? न्तम् ) अष्टाविंशोत्तरं शतम्' ।। इति पाठः । ६६। (४) 'हिन्ताश्चागरुडः शुभः' इत्यत्र 'हिन्तालश्चागरुः शुभ(म् ? :) । ६८। पुष्पिकायां 'दारुजाती' इत्यत्र 'दारुजानि' । ७८ । (२) 'भयत्रिंशत्' इत्यत्र 'त्रयस्त्रिंशत्' । (३) 'न च' इत्यत्र 'नव-'। ७२ । (४) '-मघोरेश्वरम्' इत्यत्र '-मघोरकम् । ७३ । (३) '-महोरात्रं' इत्यत्र '-मघोरास्त्रं'। ७६ । (१) 'भूतवेदान्तं' इत्यत्र ‘-भूतवेदान्त-' । ७७ । (१) 'रित्यादियुगलं चान्ते' इत्यत्र 'हस्तादियुगलत्वान्ते' ।
(४) 'भव-' इत्यत्र 'नव-'। ७८। अस्य श्लोकस्य परार्धे
'प्रासादा कन्यासे ज्याष्ठा सिमामानमिदं स्मृतम्' इति पाठः । * ७६ । (१) 'गर्भे पञ्चांशके' इत्यत्र 'गर्भपञ्चांशके' । ८०। (२) 'दारुणे' इत्यत्र 'दारुजे'। ८१। अस्य श्लोकस्य पूर्वार्ध
'मृद्दारुलोहशैलाश्च दैर्घ्यमर्कजिनांशकै(:)' इति पाठः । ८२। (१) 'नवनार तु' इत्यत्र 'नवभागं तु' । ८४। (२) 'शिवालयम' इत्यत्र 'शिवायतम् । ८५। (३) 'नागरे' इत्यत्र 'नगरे'। ८६। (३) 'नयदं' इत्यत्र 'जयदं'। ८७ । (१) 'गर्भे त्रिसुप्रभार' इत्यत्र ‘(भगा ? गर्भा)त्रिसप्तभागे'।
* व्यपनीतलेखकप्रमादमिदम प्रकृतपाठमनुकरोत्येवेति द्रष्टव्यम् ।
For Private And Personal Use Only