SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७८ ) * १३ । (३-४) 'वामे अक्षसूत्रञ्च' इत्यत्र 'वामेऽक्षसूत्रञ्चैव' । १४। (२) '-विभूषितम्' इत्यत्र -विभूषणम्' । १५। (४) 'नागेन्द्रासनभूषितम्' इत्यत्र 'नागेन्द्रोरुविभूषितम' । १८ । (४) 'वरदाभयपाणिकम्' इत्यत्र 'वरदाभयपाणिनम्' । १६ । एकोनविंशः श्लोको नास्ति । २०। (२) '-हस्तं त्रिशूलिनम्' इत्यत्र ‘-हस्ते त्रिशूलिनम्' । २१। (४) 'चित्रैश्वर्यसमन्वितम्' इत्यत्र 'चित्रैश्वर्यफलप्रदम्' । २२। (३) 'खड्गचापशिरः-' इत्यन्न 'खड्गचापशरः' । २५। (३) 'पञ्चवक्तभयं' इत्यत्र 'पञ्चास्यमभयं'। २६। अस्य परार्धे'इच्छाज्ञा(नं ? न )कलायुक्तत्रिनेत्रं ( व ? वि )ज्ञानार्णवम्' इति पाठः । २७। (४) 'कर्णे वै तालपत्रकम्' इत्यत्र 'कर्णयोस्ताडपत्रकम्' । २८ । (४) 'स्वदक्षिणे' इत्यत्र 'च दक्षिणे' । २६ । (१) 'अर्धे तस्य त्रयो रूपः' इत्यत्र 'अर्धस्तस्य स्त्रियो रूपं' । ३०। (४) 'गणेशं व्याप्य' इत्यत्र (मणेश चाथ ? गणेशश्चाथ)'। ३१। एकत्रिंशश्लोकात् परम्+ 'अंलिङ्गितवामहस्तं नागेह द्वितीये कर । हरस्कन्धनुमाहस्तं दर्पणां द्वितये कर ।।' इत्यधिकम् । ३३। (२) 'कृष्णार्थेनस्तु' इत्यत्र 'कृष्णार्धेन तु' । ३५ । अस्मात् श्लोकात् परम् ‘इति गरुडध्वजः' इत्यधिकम् । ४४। (३) 'ऋद्धामुखगतः' इत्यत्र 'रज्यागतमुखः'। ४६। पुष्पिकायां 'हरिहरपितामहः' इत्यत्र 'हरांहीरराय-पीतामहः' इति विशेषः । ४७-४८। चन्द्राङ्कपितामहलक्षणात्मकं श्लोकद्वयं नास्ति । ४६ । अस्य श्लोकस्य परार्ध परस्य च पूर्वार्ध नास्ति । ५३। (४) 'वामार्धादि-' इत्यत्र 'वामोर्खादि-' । * अनेदं द्रष्टव्यम्-छन्दोभङ्गभयान्मूले 'वामे अक्षसूत्रञ्च'त्यकृतसन्धिः पाठ एव पूर्वमनन्यगत्या सन्निवेशित आसीत् , पाठान्तरं तु छन्दः पालयदेवाऽऽत्मानं सुसंहितमकरोत् । + 'आलिङ्गितो वामहस्ते नागेन्द्रो द्वितीये करे । हरस्कन्ध उमाहस्तो दर्पणं द्वितीये करे ॥' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy