________________
Shri Mahavir Jain Aradhana Kendra
१२३ । १२४ ।
www.kobatirth.org
१२६ ।
( १८१ )
(१) 'धातवे' इत्यत्र 'घटे वै' । (३) 'सहस्रहस्ते ' इत्यत्र 'हस्तसाहरु' ।
अस्मात् श्लोकात् परम्
घाटे जगति मध्ये तु बाणे गर्भगृहं भवेत् ।
स्वयम्भूपीठिकास्थाने चले चण्डो न विद्यते ।।'
इत्यधिकम् ।
१२५ । (१)
'एकं चण्ड्यां वरे सपत्' इत्यत्र 'एकां चण्ड्या रवेः सप्त' । (४) 'शिवस्यार्धं प्रदक्षिणा' इत्यत्र 'शिवस्यार्धप्रदक्षिणम्' । १२८ । अस्य श्लोकस्य स्थाने
'लिङ्गानामष्टधा कृत्वा पीरिकाणान्तु लक्षणम् ।
आदौ ब्रह्मा च विष्णोश्च पीरिका ( सु ? सू ) च्छ्रयं विदुः । इति पाठः । ' - कामदम्' इत्यत्र ' कामय (म)' ।
( २ )
१३० ।
(४)
' तत्तुल्यं चाप्रार्धकम्' इत्यत्र 'तुल्यं चाप्रार्धकं त्रिधा' |
१३१ । (१)
(४)
'त्रिधा विभक्तमप्रे तु' इत्यत्र 'विभागाकृतिम तु' । 'मध्यवंशोद्भवा' इत्यत्र 'मध्यवङ्क्षोद्भवा' |
Acharya Shri Kailassagarsuri Gyanmandir
१३२ ।
( २ ) 'श्रवणाकृति' इत्यत्र 'वापराजिते ' ।
(क) अस्योत्तरार्ध परश्लोकपूर्वार्धश्च १३४ - लोकपूर्वार्धात परं वर्त्तते । १३३ । (१-२) 'याम्योत्तरतत्संपादमये' इत्यत्र ' याम्योत्तरतत्सपादमय' । (क) अस्मात् श्लोकात् परम्
'उष्टपेये त्रुपीयाशा (?) प्रतिभाजिताम्' इत्यधिकम् । १३५ । (२) 'सार्धत्रिभागोन्नतम्' इत्यत्र 'सार्धत्रिभागिकम्' । १३६ । (१-२) 'सार्धद्वयं भाग xxx कश्चिन्निका मता' इत्यत्र 'सार्ध (दाय ? भागं ) तु भागेकं चिपिका मता' । इति । अस्य श्लोकस्योत्तराधे
'द्विभागे चान्तरा पट्टी कपोतालि (:) द्विसार्धका' इति पाठः ।
१३७ । (१) 'अर्धयं च मनासपट्टी' इत्यत्र 'सार्धपञ्च ग्रासपट्टी' ।
१३८ । अस्य लोकस्य पूर्वार्ध
' (अर्धमुखं ?
अर्ध मुख) पट्टिका च कर्णके तुर्यभागिकम्' इति पाठः ।
१४१ ।
(२)
'वैरी' इत्यत्र 'वेदी' ।
१४२ ।
(१)
'अर्धचन्द्रा त्रिकोणा च' इत्यत्र 'अर्धकोणा च' । १४८ । ( ३-४) 'सुखाय स्यात्तिकोणा' इत्यत्र 'सुखावाप्तैय त्रिकोणा' ।
For Private And Personal Use Only