________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७५ ) ८। अस्य पूर्वार्ध
'केशवः पद्म-शं-च-गो मधुसूदनश्च शं-प-गः' इति पाठः । (४) 'प-शं-ग-च' इत्यन्न 'प-शं-ग-चैः'।
(१) 'नृसिंहश्च-प-गं-शश्च' इत्यत्र 'नृसिंहश्चक्र-पं-ग-शे'। १३। (१) 'श-प-चां-गः' इत्यत्र 'श-पं-चागः'। (३) 'शं-च-ग-पः' इत्यत्र
'शं-च-प-गः'। १४। (२) 'सृष्टिमाग्रतः' इत्यत्र 'सृष्टिमार्गतः'। (४) 'सर्वत्रेणायुध-' इत्यत्र
'सर्वत्रैवाऽऽयुध-'। १५। (४) 'च वर्तुला' इत्यत्र ‘सुवर्तुला'।
(२) निद्राकुला' इत्यत्र 'छिद्राकुला'। (३) रेषाकुषा' इत्यत्र 'रेखाकुला' । १६ । (२) 'पायुनः' इत्यत्र 'या पुनः' ।
(३) 'चक्राऽथनामा' इत्यत्र 'चक्राऽथवा सा' । २०। (१) 'सुरत' इत्यत्र 'सुरक्ता'।
(२) 'निषण्णा पाति-' इत्यत्र 'लक्षणा पांक्ति-'।
(३) 'पूजयेद् यः' इत्यत्र 'पूजयेच्च' । २१। (२) 'पार्श्वभिन्ना विभेदिका' इत्यत्र ‘पार्श्वभिन्नविभेदिता' । २४। (४) 'कृष्णकर्षकम्' इत्यत्र 'कृष्णवर्णकम्' । २६। (१) 'समे चक्रे' इत्यत्र 'श्यामचक्रे ।
(२) 'नान्तरायिके' इत्यत्र 'नान्तरायके' । २६ । (३) 'रेप्यायां' इत्यत्र 'रेखाणां'। ३७। (३) 'एकवस्त्रैक' इत्यत्र 'एकचक्रस्य' ।
(४) 'संज्ञाः स्युः पञ्च' इत्यत्र ‘संज्ञाः पञ्च' । ३८ । (५-६) 'दारिद्रयमटनं' इत्यत्र 'दारिद्रय मदनं'। ३६ । अस्य पूर्वार्ध
'चक्रे तु मध्यदेशस्थे तेषामाख्यानकं शृणु' इति पाठः । ४०। (३) 'अनन्तश्चेदिति ज्ञेयः' इत्यत्र 'अनन्तश्चेति विज्ञेयः'। ४१। (१) 'एकपद्मान्तिका' इत्यत्र ‘एक( पद्मकिता ? पद्माङ्किता)।
(२) 'दक्षिणार्तसंस्थिता' इत्यत्र 'दक्षिणावर्त्तसंस्थिता' ।
For Private And Personal Use Only