________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७६ ) ४२। (२) 'पद्मनादि य अङ्किता' इत्यत्र ‘पद्मन गदयाऽङ्किता'।
(४) 'सप्तसम्पद-' इत्यत्र 'सदा सम्पद-' । (५-६) पञ्चम-षष्ठ-पादयोः
'लाल्छनेन विना माया सा प्रशस्ता तु सा स्मृता (?)' इति । ४३। (२) 'वाप्यर्थ यद् गदा' इत्यन्न 'वाप्यथ वा गदा' । ४४। (२) 'रोगजं' इत्यत्र 'रोगतो'। (३) 'तस्य' इत्यत्र 'तत्र'।
(४) 'ग्रहै रौगै-' इत्यत्र ‘ग्रहैदुष्टै-'। ४५। (१) 'विकटास्या' इत्यत्र 'कोटरास्या' ।
(४) '-प्येषामङ्कन' इत्यत्र ‘-ण्येवमङ्केन । ४७ । (१-२) 'पीतवर्णाभमहावक्त' इत्यत्र 'पीतवर्णाभं ( सह ? महा )चक्रं' । ४८। (१) 'पृष्ठदिग्भागे' इत्यत्र 'मध्यदिग्भागे'। ५०। (१) 'जयदुस्वशुभासक्तो ननः' इत्यत्र 'जपहुःखं सुभासक्तो मानः(?)' । ५१। (१) 'शुभे' इत्यत्र ‘समे'। ५२। (१) 'चतुश्चक्र' इत्यत्र 'चतुर्वक्त्रं' । ५३। (१) 'कूर्माङ्कितास्तु ये' इत्यत्र 'कूर्माङ्किता(:)श्रिये' ।
(२) '-दायकाः' इत्यत्र '-कारका(:)। अस्मात् श्लोकात् परम् ऊनचत्वारिंशश्लोकतुल्यम्
'परमेष्ठयजितक्रोधस्तथा नारायणोऽन्तकः।
अनन्तश्चेति विज्ञेयो नानामूर्तिस्तु ये तः(?)' ॥ इति पद्यम् । ५५। (३) 'नरसैन्यस्य' इत्यत्र 'परसैन्यस्य'।। ५६-५७। षट्पञ्चाश-सप्तपञ्चाशश्लोकयोः स्थाने
'अङ्कितं " नंय चक्रं स्यात् यजतादिवताद्धवि' इति पाठः । अतः परम्
'हला( कुष ? ङ्कुश )धरं चैव चक्रमध्ये व्यवस्थितम् । ( बलं भद्रकितं ? बलभद्राङ्कितं ) चक्रं वान्छितार्थफलप्रदम्' ।।
इति पद्यमधिकम् । ५८। (४) 'सीतायाः' इत्यत्र 'तृतीयः' । ५६ । (२) 'धृतरूपिणः' इत्यत्र 'धृतिरूपिणः' ।
(४) '-प्रदञ्च यत्' इत्यत्र ‘-प्रदं हि तत्' ।
For Private And Personal Use Only