________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७४ ) ३८ । (३) 'भगाम्बिकेशः' इत्यत्र 'भगोऽम्बिकेशाः' । ३६ । अस्य श्लोकस्य पूर्वार्ध
'श्रीकण्ठसूर्या(:)स्युरथोऽम्बिकाजा (6)
प्रदक्षिणं मध्यविदिक्षु पूज्याः ।' इति पाठः । (४) 'विनातिपरसंस्थाः ' इत्यत्र 'विन्नानि परत्र संवा ? | ४०। (२) 'आनन्दश्चान्तक-' इत्यत्र 'आनन्दश्चाङ्गद-'।
(क) चत्वारिंशश्लोकस्य परार्धम् उत्तरपद्यञ्च न स्तः । ४२-४६ । द्वाचत्वारिंशश्लोकात् पट्चत्वारिंशश्लोकान्तायां पञ्चश्लोक्यां पाठो
विसंष्ठुलः। ४८। अष्टचत्वारिंशश्लोकस्य परार्धे
'वामश्रुचवरे दोwः शशाङ्कस्य निरूप्यते' इति पाठः । ५५ । (१) 'शौरितिलसम्यमासं' इत्यत्र 'शौरि नीलसमाभासं'। ५८ । (१) 'गृहाः किरीटिनः कुर्यान्' इत्यत्र 'गृहाः किरीटिनः कार्याः । ५६ । (१) 'वरदं वज्राङ्कुशञ्च' इत्यत्र 'वह (?) वज्राकुशं'। ६०। (४) 'मेषारूढं हुताशनम्' इत्यत्र 'मेषारूढो हुताशनः । ६२। (२) 'कतिका' इत्यत्र 'कर्त्तिका' ।
(४) 'श्वानरूपञ्च' इत्यत्र ( 'स्वा ? श्वा )नारूढञ्च' । ६४। (४) 'तलो दिशि' इत्यत्र 'ततो दिशि' । ६५। (१) '-निधिबीजपूरं' इत्यत्र -निधिकरञ्चव' ।
(३) 'मृगारूढ' इत्यत्र 'गदारूढ'। ६६। (४) 'मित्रकोणके' इत्यत्र 'ईशकोणके' । ६७। (२) 'आदित्याद्याः' इत्यत्र ‘आदित्यामी' (?) ।
(४) 'पालकस्यः' इत्यत्र 'पालकः सः'। अध्यायान्ते 'देवतामूर्तिप्रकरणे रूपावतारे' इत्यत्र केवलं 'रूपावतारे'।
पञ्चमाध्याये २। (२) 'खाडशूलधरं लिखेत्' इत्यत्र 'क्षत्रियाणां फलप्रदौ' ।
(३) 'क्षत्रियाणां फलप्रदौ' इत्यत्र 'त्रिविक्रमो वामनश्च' । ४। (४) 'चाक्रिकाणां' इत्यत्र 'चक्रिकाणां'।
For Private And Personal Use Only