________________
Shri Mahavir Jain Aradhana Kendra
२१ । (१-२ )
२२ । ( ४ )
२३ । (३)
२७ ।
२८ ।
१। (२) ४ । (२)
५ । सपुष्पिक-पञ्चमश्लोकस्थाने 'अक्षसूत्रं पुस्त' इति पाठः ।
है ।
(४) 'पितश्चाध्ययने रतः' इत्यत्र 'तपश्चाध्ययनोद्यतः' ।
१३ ।
( ४ )
१५ ।
(२)
१७ ।
अस्य श्लोकस्य पूर्वार्धस्थाने
१८ । ( ३-४)
२५ ।
२८ ।
३२ ।
३३ ।
३६ ।
३७ ।
(१)
'सदनं' इत्यत्र 'वदनं ' ।
अस्य श्लोकस्य स्थाने 'ज्ञात्वा स विश्वकर्मा सर्वद्यः' इति पाठः ।
अध्यायान्ते 'देवतामूर्त्तिप्रकरणे' इत्यत्र 'रूपावतारे' | चतुर्थाध्याये
१६ ।
२० । (४)
२१ । (२)
२३ ।
(२)
२४ ।
(४)
www.kobatirth.org
( ४ )
( १७३ )
' - रेकनाभिर्जिने' इत्यत्र ' - रेकनाभिजिने' । 'ग्रहा मातृगणा-' इत्यत्र 'महामातृगणा - ' 1
'दृष्टियात हितं' इत्यत्र 'दृष्टिघातहतं ' । (४) 'पुराघं' इत्यत्र 'पुरा -
(ai?ai )' I
'पद्मं शुचाऽक्षुदण्डञ्च सत्यभामा तु वामतः' इति पाठः
(४) 'कमण्डलुच' इत्यत्र ' कमण्डलु स' |
( ४ )
(३)
(२)
(१)
(१)
(४)
' कमण्डलुवरान्वित:' इत्यत्र 'कमण्डलुकरान्वितः । ' - नामानं ' इत्यत्र ' - नामाऽयं ' ।
'तं त्रिलोचनम्' इत्यत्र 'तत्तिलोचनम् ।
'गृहाचैवोत्तरे' इत्यत्र 'हाश्चैवोत्तरे' |
Acharya Shri Kailassagarsuri Gyanmandir
' दण्डागमस्त्रवाक्कालं जयश्च' इत्यत्र 'दण्डागममस्त्रवाक्फलजयस्य' ।
' खड्गयुग्' इत्यत्र 'खेटको' |
' - निभवः' इत्यत्र ' - विभवः' ।
'ते जय' इत्यत्र 'तेजसः' ।
'सोम एव च' इत्यत्र 'सौभ एव च' ।
'पाणिवल्लभौ' इत्यत्र 'पाणिपल्लवौ' ।
' प्रधाना पद्म- ' इत्यत्र 'प्रधानपद्म - ' । 'भर्गमूर्त्तिः' इत्यत्र 'भोगमूर्त्तिः' ।
'होमजलीलकम्' इत्यत्र 'होमजकीलकम्' ।
'सुदर्शना करा' इत्यत्र 'सुदर्शनकरा' ।
'आग्नेय तु' इत्यत्र 'आग्नेय्यां तु' ।
' x x व' इत्यत्र 'प्राच्यां स्थाप्यश्व' |
For Private And Personal Use Only