________________
Shri Mahavir Jain Aradhana Kendra
४८ । (४)
४६ ।
(१)
५० ।
(२)
५२-५३ ।
www.kobatirth.org
'स्तथा' इत्यत्र ' - स्तदा' |
'देवतायात्रा - ' इत्यत्र 'दैवतयात्र - ' |
'प्रोद्भूतवैकृतं' इत्यत्र 'प्रोद्भूतं वैकृतम्' । 'वेदव्यासे' इत्याद्यर्थात् परमर्धत्रितयं नास्ति । अध्यायान्ते 'देवतामूर्त्तिप्रकरणे' इत्यत्र 'रूपावतारे' ।
द्वितीयाध्याये
( १७२ )
१। (३) ' क्रमाद्दशगुणं' इत्यत्र 'क्रमादष्टगुणं' ।
(४)
'जनसंख्यैः कराङ्गुलैः' इत्यत्र 'जैनसंख्यैः करोऽङ्गुलैः' ।
४ ।
(१)
'तलमुखं' इत्यत्र 'तालमानं' |
५ ।
( २ )
' जनस्तथा' इत्यत्र 'जिनस्तथा' ।
६। (१)
'पञ्चतालैश्च' इत्यत्र 'पञ्चतालञ्च' |
ह। (२) 'ब्रह्मात्मा' इत्यत्र 'ब्रह्माद्या' । (५) 'जितेन्द्राश्च' इत्यत्र 'जिनेन्द्राच' ।
१२ । द्वादशश्लोकात् परम्
'तालैः षोडशभिः क्रर (द्दे ? दे ) वीरूपाणि कारयेत्' । इत्यधिकम् ।
(१)
२८ । (१)
'विस्तर -' इत्यत्र ' विस्तरे' |
३० । (१)
'दीर्घे' इत्यत्र ' दैयें' ।
३३ । ( ३ ) ' जरायुजाढ्यं' इत्यत्र 'जरायुजाद्यं' । (४) 'विश्वरूपं ' इत्यत्र
'विश्वरूपी' ।
अध्यायान्ते ‘रूपावतारे देवतामूर्त्तिप्रकरणे' इत्यत्र केवलं 'रूपावतारे' ।
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयाध्याये
१। (२) 'ब्रह्मांशे' इत्यत्र 'नवांशे' । -
४-५ ।
चतुर्थ - पञ्चमश्लोकौ न स्तः ।
७ ।
-
'मानुषं ' इत्यत्र 'मानुष्य : ' । (३) 'ब्रह्मविष्णवंशाः' इत्यत्र 'ब्रह्मविष्णवी (शं ? शाः )' ।
८ । (३) 'पैशाचके' इत्यत्र 'पैशाचिके' । (४) 'ब्रह्मांशे लिङ्गमैश्वरम्' इत्यत्र
ह । (१) १६ । षोडशश्लोको नास्ति ।
'ब्रह्मांशं लिङ्गमीश्वरम्' ।
' द्वारादयोऽष्टधा ' इत्यत्र 'द्वारोदयोऽष्टधा ।
For Private And Personal Use Only