________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणस्थ-पाठेषु
रूपावतारे भेदाः
प्रथमाध्याये
+ १३। (१) 'हस्तादेर्वेद-' इत्यत्र 'हस्तादिवेद-'। १५। (४) 'द्विभागा' इत्यत्र 'द्विभागे'। १६। (४) 'द्विभागे' इत्यत्र 'द्विभागा'।
षोडशश्लोकात् परम्भागमेकं भवेत पीतं (?) कनिष्ठा मध्यमो(न्त ? त्त )मा।
या प्रोक्ता द्वारमानेन साऽर्चा श्रेष्ठा प्रकीर्तिता ॥ इत्यधिकम् । १८ । (३) 'दशहस्तादितो' इत्यत्र 'दशहस्तादिना' । २०। (१) 'चतुरस्रीकृते' इत्यत्र 'चतुरस्र कृते' । २१ । (३) 'दशांशेन' इत्यत्र ‘दशांशोना' । (४) 'पञ्चांशेन' इत्यत्र 'पञ्चांशोना' । २३। (२) 'शैलरत्न-' इत्यत्र ‘स्वर्णरत्न-'। (४) 'शुभा' इत्यत्र 'तथा' । २४ । (३) 'स्फुटिताऽप्या ' इत्यत्र ‘स्फुटिता पूज्या'।
(४) 'दुःखदायिका' इत्यत्र 'दोषदायका'। २५ । (३) 'काष्ठपाषाणजा भग्नाः' इत्यत्र 'काष्ठपाषाण निष्पन्नाः'। २६ । (५) 'वराहो वा' इत्यत्र 'वराहोऽथ' । ३६। पत्रिंशः श्लोकः सप्तत्रिंशश्लोकस्य प्रथमपादश्च न स्तः । ४०। (४) 'शमीत' इत्यत्र 'शमति । ४१। (३) 'भूमेोर्दानात्' इत्यत्र 'भूमौ गोदानात्' । ४४। (२) .............' इत्यत्र 'चैव जनमरकम्' । ४५। (१) 'नर्त्तनं' इत्यत्र 'नदनं'। (४) 'महद् भयम्' इत्यत्र 'भयं महत्' । * एतद्ग्रन्थविवरणं भूमिकायां द्रष्टव्यम् । । सर्वसव्या अङ्काः श्लोकानाम्, बन्धनीस्थाश्च श्लोकपादानामित्यनुसन्धेयम् । 1 (५)-(६) इत्यङ्कद्वयं षट्पादश्लोकविषयम् ।
For Private And Personal Use Only