SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० देवतामूर्तिप्रकरणम् वराक्षपद्मपुस्तकं शुभावहा च भारती। [इति भारती-३] वराम्बुजाक्षपुस्तकं सरस्वती प्रकीर्त्तिता ॥८१॥ [इति सरस्वती-४] वराक्षं पुस्तकं पद्मम् आर्या नाम प्रकीर्तिता। [इत्यार्या-५] वरपुस्तकाक्षपद्मं ब्राह्मी नाम सुखावहा ॥२॥ [इति ब्राह्मी-६] वरपद्मवीणापुस्तकं महाधेनुश्च नामतः। [इति महाधेनुः-७] वरञ्च पुस्तकं वीणा वेदगर्भा तथाऽम्बुजम् ॥८३॥ [इति वेदगर्भा-८] अक्षं तथाऽभयं पद्मं पुस्तकेनेश्वरी भवेत्।। [इतीश्वरी-९] (असपतं ? अक्ष पद्म) पुस्तकञ्च महालक्ष्मीस्तथोत्पलम् ॥४॥ - [इति महालक्ष्मीः -१०] अक्षं पद्मं पुस्तकं च महाकाल्यभयं तथा। [इति महाकाली-११] अक्षपुस्तकमभयं पद्मं महासरस्वती॥८५ ॥ [इति महासरस्वती-१२] इति द्वादश सरस्वत्यः । अष्टादश(जया ? भुजा) कार्या भद्रकाली मनोहरा। (अ ? आ)लीढस्थानसंस्था तु कर्त्तव्या सौख्यदायका ॥८६॥ अक्षमाला त्रिशूलञ्च खड्गश्चक्रं करेषु च। वामे तु चापं कर्त्तव्यं शङ्खपद्मौ तथैव च ॥८७॥ ८६। आलीटेति । दक्षिणं पादमग्रतः कृत्वा वामपादाकुञ्चनमालीढस्थानम्, तेन सन्तिष्ठत इति आलीढस्थानसंस्था । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy