________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अष्टमोऽध्यायः
१५३
चतुर्भुजः ( कर्पटे ? खर्बटे ) स्याद् वने ग्रामे द्विबाहुकः । शक्तिपाशं तथा खड्गं शरः शूलं तथैव च ॥ ३८ ॥ कहस्तः स्यादथवाऽभ (वय) दो भवेत् ।
एते दक्षिणतो ज्ञेया ( : ) केयूर ( वणको ?
कटकोज्ज्वलाः) ॥ ३६ ॥
धनु ( ) पताका मुष्टिश्च तर्जनी तु प्रसारि ( का?ता) । खेटकं ताम्रचूडच वामहस्तेषु शस्यते ॥ ४० ॥
Acharya Shri Kailassagarsuri Gyanmandir
द्विभुजस्य करे शक्ति (स्यान्यः ) कुक्कुटोपरि ।
[ इति द्विभुजः ]
चतुर्भुजे शक्तिपा ( शो? शौ ) वामतो दक्षिणे (च सः ? वसिः ) ॥ ४१ ॥
स्थानीये इति स्थितियोग्ये खेटनगरे कर्षकग्रामे इत्यर्थः । ३८ । खर्बटे क्षुद्रनगरे । रूपमण्डने
raiseदो वा (पीपि) दक्षिणे स्था?णः स्यात्) तुरीयकः ।
[ इति चतुर्भुजः ] कार्त्तिकेय (मयं? मिमं ) शुभ्रं कर्त्तव्यं सर्वकामदम् ॥ ४२ ॥
इति कार्त्तिकेयः ।
[ इति द्वादशभुजः ]
चतुर्भुजः कपटे स्याद वने ग्रामे द्विबाहुकः । दक्षिणे शक्तिपाश खड्गं पाशं त्रिशूलकम् ॥ इति
४१ । वामे करे शक्तिरन्यः करः कुक्कुटोपरीत्यन्वयः ।
४२ । तुरीयक इत्यत्र तुरीयकमिति रूपमण्डने प्रामादिकः पाठः ।
देवता - २०
( अ० ५, श्लो० २८ ) ।
For Private And Personal Use Only