SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अष्टमोऽध्यायः १५३ चतुर्भुजः ( कर्पटे ? खर्बटे ) स्याद् वने ग्रामे द्विबाहुकः । शक्तिपाशं तथा खड्गं शरः शूलं तथैव च ॥ ३८ ॥ कहस्तः स्यादथवाऽभ (वय) दो भवेत् । एते दक्षिणतो ज्ञेया ( : ) केयूर ( वणको ? कटकोज्ज्वलाः) ॥ ३६ ॥ धनु ( ) पताका मुष्टिश्च तर्जनी तु प्रसारि ( का?ता) । खेटकं ताम्रचूडच वामहस्तेषु शस्यते ॥ ४० ॥ Acharya Shri Kailassagarsuri Gyanmandir द्विभुजस्य करे शक्ति (स्यान्यः ) कुक्कुटोपरि । [ इति द्विभुजः ] चतुर्भुजे शक्तिपा ( शो? शौ ) वामतो दक्षिणे (च सः ? वसिः ) ॥ ४१ ॥ स्थानीये इति स्थितियोग्ये खेटनगरे कर्षकग्रामे इत्यर्थः । ३८ । खर्बटे क्षुद्रनगरे । रूपमण्डने raiseदो वा (पीपि) दक्षिणे स्था?णः स्यात्) तुरीयकः । [ इति चतुर्भुजः ] कार्त्तिकेय (मयं? मिमं ) शुभ्रं कर्त्तव्यं सर्वकामदम् ॥ ४२ ॥ इति कार्त्तिकेयः । [ इति द्वादशभुजः ] चतुर्भुजः कपटे स्याद वने ग्रामे द्विबाहुकः । दक्षिणे शक्तिपाश खड्गं पाशं त्रिशूलकम् ॥ इति ४१ । वामे करे शक्तिरन्यः करः कुक्कुटोपरीत्यन्वयः । ४२ । तुरीयक इत्यत्र तुरीयकमिति रूपमण्डने प्रामादिकः पाठः । देवता - २० ( अ० ५, श्लो० २८ ) । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy