SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् पञ्चलीलया वक्षयामि शास्त्रभेदैस्तु भेदिताः। (१)लीलया ((२)लीलालीला )(३)लीलाङ्गी (४)ललिता च (५)( लिल्ली )लावती ॥४३॥ तप्तकाञ्चनवर्णाभा बालसूर्यसमप्रभा। सुवक्ता च सुनेत्रा च ( स्य?स्व )रूपारूपदायिनी ॥४४॥ अक्षमाला तथा कुण्डी अधोहस्तेषु कारयेत्। द्वौ हस्ता( वि? वी ) दृशौ सर्वा(?) हस्तौ निगद्यते॥४५॥ मृणालयु(ग्मे ?ग्मैः) लीलया च लीला स्यात् पद्मपुस्तकैः। लीला(ग्नी ? गी) पाशपद्माभ्यां ललिता च (वजां ? वज्रा-) कुशः॥४६॥ पाशाङ्कु(श ? शैः) लीलावती लीलया(:) पञ्च कीर्तिताः। इति पञ्चलीलयाः । अस्यानन्तर(तं ? तो) व(क्षे ? क्ष्ये) नव दुर्गा(:) शुभावहा()॥४७॥ ४३ । इदानी पञ्चलीलया लक्षयति । पञ्चलीलया इति नवदुर्गादिवत् लीलयादिपञ्चकमित्यर्थः। रूपमण्डने संज्ञास्वरूपनिर्देशिका आद्या पधद्वयी नास्ति । विचिन्वन्तोऽपि वयं पञ्चलीलयालक्षणं समराङ्गणसूत्रधार-काश्यपशिल्पशिल्परत्नादिषु नोपलब्धवन्तः । ४६। सर्वासामेवाधोहस्तेषु अक्षमाला कुण्डी चेति प्रहरणद्वयम् ; ऊर्द्धहस्तानां विशेषो वक्ष्यत इत्यर्थः। 'कुण्डी'त्यत्र 'अम्बुपात्रम्' इति रूपमण्डने पाठः। सर्वावद्ध हस्ताविति राश्यपेक्षया द्विवचनम् । 'निगद्यत' इति शैल्पं पदम् । ४६। मृणालयुग्मैरिति हस्तयोर्युग्मं युग्मं मृणालमित्यर्थः, ‘पद्म युग्मे' इति रूपमण्डने पाठः। 'पद्मपुस्तकैरिति बहुवचनमविवक्षितम् , एवमुत्तरत्र । सर्वत्र विशेषणे तृतीया। ___४७। नवदुर्गा आह-अस्येति । रूपमण्डने महालक्षमीक्षेमङ्करी-हरसिद्धयस्तित्र एव लक्षिताः। एताः सर्वाश्चतुर्बाहवः । किमिति बाहव एव केवलं लक्षिता इति न लक्षयामः । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy