SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः [वेशरलिङ्गानि ] वेशरे पञ्चपञ्चांशे गर्भाकारे विमानके । त्रयोदशांशकं हीने श्रेष्ठं कुर्याद् विचक्षणः ॥६॥ [लिङ्गप्रासादोचितनक्षत्रानयनम् ] उत्सेधाष्टगुणे सप्तविंशभिर्हरणे ततः। शेषमश्वयुजा(ध्ययं) तु काश्यपे लिङ्गोचे द्विर्नवांशे तु रसभूतयुगांशके । गुणांशे शान्तिकादिः स्याद् द्राविडे च चतुर्विधम् ॥ (अ० ४९, श्लो० ९३) इति द्विर्नवांश इति चतुर्विधमिति च प्रकृताद भिद्यते । ८९। वेशरलिङ्गमाह-वेशर इति। प्रमादबहुलोऽयं पाठः । शिल्परते पञ्चपञ्चांशके देध्ये वसुसप्तषडंशकैः । विस्तारं वेशरे विद्यात् पूर्ववज्जयदादिकम् ॥ इति ( उ० अ० २, श्लो० ६५) काश्यपशिल्पे वेशरे लिङ्गतुङ्गे तु विंशत्यंशविभाजिते । भष्ट वा सप्तषट्पञ्चभागैासं प्रकल्पितम् ॥ (अ० ४९, श्लो० ९४) इति चैकार्थबोधकं पद्यद्वयम् । __ ९०। प्रसङ्गात् प्रासादस्य लिङ्गस्य च नक्षत्रादीनि वक्तुमादौ नक्षत्रमाह-उत्सेधाष्टगुणे इति । एतानि च शिल्परत्नादौ आयादिरिति नाम्ना व्यपदिश्यन्ते । शुभानाम् एतेषामतिप्राशस्त्यमाह समराङ्गणसूत्रधारे आयो व्यय योनि( त्वं ? श्र) ताराश्च भवनांशकम् । गृहनामेति चिन्त्यानि करणानि गृहस्य षट् । त्रिभिः शुभैः शुभं वेश्म द्वाभ्यामेकेन चाशुभम् ॥ करणैश्रतुराद्यैस्तु शुभैरतिशुभं भवेत् ॥ (अ० २६, श्लो० ४९-५१) इति । इह गृहनाम वर्जयित्वाऽन्येषां पञ्चानां लक्षणानि लिखितानि । ___ सम्प्रति व्याख्यायते । कर्तव्यस्य प्रासादस्य लिङ्गस्य वा भाषिते उत्सेधे उन्नतिमाने अष्टभिर्गुणिते सतविंशत्या हृते च अवशिष्टसंख्यया नक्षत्रं जानीयादिति निष्कर्षः। अश्वयुजाय For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy