SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०० देवतामूर्त्तिप्रकरणम् ज्वलत्पावकसङ्काशं खड्गहस्तं विशूलिनम् । महाक्रोधधरं देवं भयक्षत्तं ( 2 ) महद्भयम् ॥ २० ॥ चित्रचन्द्रधरं (सूतं ? चितं) चित्रयज्ञोपवीतिनम् । चित्ररूपं महेशानं चित्रैश्वर्यसमन्वितम् ॥ २१ ॥ चतुर्बाहु चैकवक्त सर्वालङ्कारभूषितम् । खड्गचापशिरःखेटं शशाङ्ककृतशेखरम् ॥ २२ ॥ Acharya Shri Kailassagarsuri Gyanmandir Terair: ( ? ) 1 इति श्रीकण्ठमूर्त्तिः । विलोचनं चतुर्बाहु शुक्लनेवं करद्वयम् । दक्षे पाणौ च संपूर्ण चामृतं च रसं पिबेत् ॥ २३ ॥ अक्षसूत्रं तथा वामे महादेवमुमार्चितम् । रुद्रमेकादशं प्रोक्तं महदैश्वर्यकारकम् ॥ २४ ॥ इति महादेवः । पद्मासनाशिवच्छायां योगासनकरद्वयम् । पञ्चवक्तू(भ ? म )यं शक्तिशूलखट्राङ्गधृत्करम् ॥ २५ ॥ भुजङ्गमक्षसूलं च डमरु मातु (लि ? लु) ङ्गकम् । इच्छा ज्ञान ( कलावित्य ! क्रिया चेति) त्रिनेत्रं ज्ञानतार्णवम् ॥ २६ ॥ ? इति सदाशिवः । For Private And Personal Use Only अर्द्धनारीश्वरं वच्य उमादेहार्धधारिणम् । वामाङ्गे च स्तनं कुर्यात् कर्णे वै तालपत्रकम् ॥२७॥ व्यालका वामकर्णे तु दक्षिणे कुण्डलं स्थितम् । मुकुटाग्रे च माणिक्यं जटाभारं स्वदक्षिणे ॥ २८॥ २८ । व्यालति यथाश्रुतपाठे शाब्दक्रमादार्थक्रमस्य बलवत्वाद दक्षिणे कर्णे व्यालका व्यालाः सर्पाः वामे च कुण्डलमित्यर्थः । ततश्व
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy