________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१००
देवतामूर्त्तिप्रकरणम्
ज्वलत्पावकसङ्काशं खड्गहस्तं विशूलिनम् । महाक्रोधधरं देवं भयक्षत्तं ( 2 ) महद्भयम् ॥ २० ॥
चित्रचन्द्रधरं (सूतं ? चितं) चित्रयज्ञोपवीतिनम् । चित्ररूपं महेशानं चित्रैश्वर्यसमन्वितम् ॥ २१ ॥ चतुर्बाहु चैकवक्त सर्वालङ्कारभूषितम् । खड्गचापशिरःखेटं शशाङ्ककृतशेखरम् ॥ २२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
Terair: ( ? ) 1
इति श्रीकण्ठमूर्त्तिः ।
विलोचनं चतुर्बाहु शुक्लनेवं करद्वयम् । दक्षे पाणौ च संपूर्ण चामृतं च रसं पिबेत् ॥ २३ ॥ अक्षसूत्रं तथा वामे महादेवमुमार्चितम् । रुद्रमेकादशं प्रोक्तं महदैश्वर्यकारकम् ॥ २४ ॥
इति महादेवः ।
पद्मासनाशिवच्छायां योगासनकरद्वयम् । पञ्चवक्तू(भ ? म )यं शक्तिशूलखट्राङ्गधृत्करम् ॥ २५ ॥ भुजङ्गमक्षसूलं च डमरु मातु (लि ? लु) ङ्गकम् । इच्छा ज्ञान ( कलावित्य ! क्रिया चेति) त्रिनेत्रं ज्ञानतार्णवम् ॥ २६ ॥
?
इति सदाशिवः ।
For Private And Personal Use Only
अर्द्धनारीश्वरं वच्य उमादेहार्धधारिणम् । वामाङ्गे च स्तनं कुर्यात् कर्णे वै तालपत्रकम् ॥२७॥ व्यालका वामकर्णे तु दक्षिणे कुण्डलं स्थितम् । मुकुटाग्रे च माणिक्यं जटाभारं स्वदक्षिणे ॥ २८॥
२८ । व्यालति यथाश्रुतपाठे शाब्दक्रमादार्थक्रमस्य बलवत्वाद दक्षिणे कर्णे व्यालका व्यालाः सर्पाः वामे च कुण्डलमित्यर्थः ।
ततश्व