SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org egisaire: १०१ अर्धे तस्य (त्रयरूपः (?) स्त्रिया रूपं ) सर्वाभरणभूषितम् । पुरुषं दक्षिणे भागे कपालकटिमेखला ॥ २६ ॥ त्रिशूलं चाक्षसूत्रञ्च दक्षयोः करयोस्तथा । कमण्डलु दर्पणञ्च गणेशं (व्याप्य ? वाम) उच्यते ॥३०॥ इत्यर्द्धनारीश्व (रौ?रः) । Acharya Shri Kailassagarsuri Gyanmandir उमामहेश्वरं वक्ष्य उमया सह शङ्करम् । मातु (लिलु) ङ्गं त्रिशूलञ्च विभ्र (ते ? तं) दक्षिणे करे ॥ ३१ ॥ अध (स्तब्दषभं ? स्तादृषभं कुर्यात् कुमारञ्च गणेश्वरम् । भृङ्गिरीटं तथा कुर्यान्नियमान्नृत्यसं (स्थिता?स्थितम् ) ॥३२॥ इत्युमामहेश्वरौ । कृष्णशङ्कर (ततो? मतो) वक्ष्ये कृष्णा (र्थेनस्तु ? र्द्धेन तु) संयुतम् । कृष्णार्थे मुकुटं कुर्याज्जटाभारञ्च दक्षिणे ॥ ३३ ॥ कुण्डलं दक्षिणे भागे वामे मकरकुण्डलम् । अक्षमाला त्रिशूलञ्च चक्रं वै शङ्खमेव च ॥ ३४ ॥ (इत्य? इति) कृष्णशङ्करः । पद्मशक्तिखे शङ्खं मूर्त्ति (?) स्यात् कृष्ण (तार्त्तिकः? कार्त्तिकी) । (इत्य? इति) कृष्णकार्त्तिकेयः । पद्मशङ्खध्वजाचिह्न तारू (ढोढं) गरुडध्वजः ?जम् ) ॥ ३५ ॥ 'arfi दक्षिणे कर्णे वामे कुण्डलमादिशेत्' ( मत्स्य० २६० अ० ३ श्लो० ) इति मत्स्यपुराणी पद्यार्द्धमपि अनुग्राहकपक्षे पदं निदधाति । एतेन - ' कर्णे वै तालपत्रकमिि पूर्व श्लोकीयपादं सम्पातायातमिति सम्भाव्यते । 'व्यालका' इत्यत्र 'बालिके 'ति कल्प्यमानपाठे बालिका कर्णभूषणम्, ततश्च वामकर्णे तालपत्रं बालिका चेति कर्णभूषणद्वयम् । एवञ्च शक्रमेणैवार्थो भवति । ३२ । भृङ्गिरीट इति शिवानुचरस्य नाम । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy