SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org षष्ठोऽध्यायः खट्टाङ्ग (चक्र ? चक) पालञ्च खेटकं पाशमेव च । वामहस्तेषु कर्त्तव्यं ( हस्तानां (?) शस्त्राणां च चतुष्टयम् ॥११॥ त्रिशूलं परशु खड्गं ( चण्डं ( 2 ) चक्रं चैवारिमर्दनम् । दक्षिणेषु करेषु स्यादेतच्छस्त्रचतुष्टयम् ॥ १२ ॥ इत्यघोरः । Acharya Shri Kailassagarsuri Gyanmandir पीताम्बरधरं देवं पीतयज्ञोपवीतिनम् । मातु (लिलु) ङ्गं करे वामे अक्षसूत्रञ्च दक्षिणे ॥ १३ ॥ इति तत्पुरुषः । शुद्धस्फटिकसङ्काशं जटाचन्द्रविभूषितम् । त्र्यक्षं दक्षे विशूलञ्च वामहस्ते कपालिनम् ॥ १४ ॥ इतीशः । कपालमालिनं श्वेतं शशाङ्ककृतशेखरम् । व्याधचर्मधरं भद्रं नागेन्द्रासनभूषितम् ॥ १५ ॥ त्रिशूलं चाक्षसूत्रञ्च कारयेद्दक्षिणे करे । कपालं कुण्डिका पाशं योगमुद्रा करद्वये ॥ १६ ॥ इति मृत्युञ्जयः । एकवक्त लिनेवं च शशाङ्ककृतशेखरम् । बृहद्भालकपालं च कण्ठग्रीवासुशोभितम् ॥ १७ ॥ चतुर्भुजं महाबाहु शूलपङ्कजधृत्करम् । दिव्यरूपधरं देवं वरदाभयपाणिकम् ॥ १८ ॥ इति विजयः । चतुर्भुजं महाबाहु शुक्लाक्षिपाणिपादकम् । पुस्तकाभयहस्तञ्च वरदाक्षं द्विलोचनम् ॥ १६ ॥ For Private And Personal Use Only इति किरणातः । ह १६ । कुण्डिका कमण्डलुः । योगमुद्रा मुद्राविशेषः । तत्स्वरूपं श्रीतत्त्वचिन्तामणौ षोडशप्रकाशे द्रष्टव्यम् । १९ । वरदाक्षमिति वराक्षसूत्रकरमित्यर्थः ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy