SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः [ कूर्मः ] काङ्कितास्तु ये चक्रा महासन्ततिदायकाः। महार्थकारका दिव्या हरिस्तत्र व्यवस्थितः ॥ ५३॥ [वराहः ] वराहमूर्तिसंयुक्तं यदि चक्रं (च ध्यापनम् ? प्रपद्यते)। पूजनालभते राज्यं पृथिव्यामेकराजकम् ॥ ५४॥ [नरसिंहः ] नारसिंहा(ङ्गतं ? ङ्कितं) चक्रं दुर्लभं भुवि मानवैः। शत्रूणां नाशनं तद्धि क्लेशनं परिकीर्तितम् । स्तम्भनं (नर ? पर)सैन्यस्य महामृत्युहरं शुभम् ॥ ५५ ॥ [वामनः] अङ्कितं वामनेन स्याचक्र परमशोभनम् । नानावृद्धिकरश्चैतदन्नाद्यं चाक्षयं भवेत् ॥ ५६ ॥ [जामदग्नाः] चक्रमध्ये तु दृश्येत परशु रामरूपकम् । तज्जामदग्नयं चक्रं यजतादेकराङ्मुखे(?) ॥ ५७ ॥ [कौशल्यानन्दनः ] चक्रेण दृश्यते ब्रह्मन् बाणकामकभृत् प्रभुः। कौशल्यानन्दनो रामः (सीतायाः तृतीयः) परिकीर्तितः॥५८ भज्येतैव । अभिमत क्रमो ग्रन्थकर्तुरिति लक्ष्यते, कथमन्यथा पूर्व नृसिंहद्वयं निरूप्यापि पुनराहानन्तरं नृसिंह मिरूपयेत् । १४। एकराजकमिति राज्यमित्यस्य विशेषणम् , एकच्छवं राज्य साम्राज्यमित्यर्थः । ५५। नारसिंहाङ्कितमिति नरसिंहाकृतिचिह्नन चिह्नितमित्यर्थः । ५७। 'तजामदग्न्यं चक्र स्याद् यजमानोऽपराङ्मुखः' इति स्यात् । तादृशं चक्रमर्चयन् जनः क्वचिदपि विषयेऽकृतकृत्यो न भवतीति तदर्थः। ५८। कौशल्यानन्दमरामलक्षणमाह-चक्रेणेति । एतलक्षण शिलाचक्रबोधिनीधृतवाराहे For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy