SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org देवतामूर्तिप्रकरणम् [ बुद्धः ] तेन युक्तास्तु दृश्यन्ते पाषाणधृतरूपिणः । बुधा ? द्वाङ्कितं भवेच्च महाद्रव्यप्रदञ्च यत् ॥ ५६ ॥ [ कल्की ] ( खड्गा ? खड्ग्या) सन समारूढः खड्गधातृस्वरूपवान् । उभौ चकौ तु तत्रस्थौ स भवेत् पुरुषोत्तमः ॥ ६० ॥ astra est स्तू शार्ङ्ग धनुः शरैः (?) । कौशल्यानन्दनो रामस्तृतीयः परिकीर्तितः ॥ इति Acharya Shri Kailassagarsuri Gyanmandir तृतीय इति पूर्व 'रामो रामा रामत्युपक्रमादयं लक्षणक्रमेण तृतीय इत्यर्थः । अयं द्विचकः । अनांशतोऽपीदं लक्षण न संवदतीति प्रत्यक्षमेव सर्वेषाम् । यच्च area antaraचैकचक्रवान् । बाणतूणीरचापाट्यः सीतारामः समन्वितः ॥ इति शिवकार्थबोधिनीटाण्डपुराणे पञ्चचक्रवर्ग सीतारामलक्षणं ततोऽपीदं दूरवर्तीत्यव्यतिरोहितम् । यच्चापि तत्र तत्र पुराणे राम-राम चन्द्रादिलक्षणमुपलक्ष्यते तस्मादपीदं भिद्यत इति नवीनमिदं लक्षणं कस्यापि । वयन्तु कौशल्यानन्दनपदमुपजीव्य 'सीताया' इत्यन्न 'तृतीयः ' इति विपरिवर्त्य नामकल्पनं कृतम् । इदमत्र ज्ञातव्यम् - शिलाचक्रार्थबोधिन्याम् इति द्विलक्षणम्, पद्मपुराणे च 'पीतः परशुकोदण्डलाङ्गलेन सुलक्षितः । रामो राम राम ज्ञेयो मृत्युहरः क्रमात् ॥' इत्यभिधाय तथैव लक्षणानि निरूपितानि । 'अत एव कौशल्यानन्दन रामलक्षण निरूपण प्रस्तावे 'तृतीय' इत्युक्तम् । अत्र तु बलरामलक्षणं नैव लक्ष्यते; तदयं मुद्राकरप्रमादो वा स्याद ग्रन्थकारप्रमादो वेति सुधीभिर्निर्णयम् । ५९ । बुद्धलक्षणमाह - तेनेति । शिलाचक्रार्थबोधिनीटते वाराहं - दृश्यरन्ध्रद्वयोपेतामन्तश्चक्रद्वयान्विताम् । शिरःपुच्छोर्ध्वचक्रञ्च पार्श्वयोर्धाऽपि दृश्यते । नानावर्णमयीञ्चापि बुद्धमूर्त्तिं प्रचक्षते ॥ अनुगह्वरसंयुक्तं चक्रहीनं यथा भवेत् । मिबीतबुद्धसंज्ञः स्याद्ददाति परमं पदम् ॥ इorangeक्षणञ्च नैतस्य तुल्ये इति द्रष्टयम् । 'पाषाणधृतरूपिणः' इत्यस्यार्थ प्रकृतपाठ वा न विद्मः । ६० । अन 'स भवेत् पुरुषोत्तमः' इति स्थितेऽपि, पूर्व पुरुषोत्तमस्य लक्षणं लिखितमिति For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy