________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
देवतामूर्तिप्रकरणम्
[ बुद्धः ]
तेन युक्तास्तु दृश्यन्ते पाषाणधृतरूपिणः ।
बुधा ? द्वाङ्कितं भवेच्च महाद्रव्यप्रदञ्च यत् ॥ ५६ ॥
[ कल्की ]
( खड्गा ? खड्ग्या) सन समारूढः खड्गधातृस्वरूपवान् । उभौ चकौ तु तत्रस्थौ स भवेत् पुरुषोत्तमः ॥ ६० ॥
astra est स्तू शार्ङ्ग धनुः शरैः (?) । कौशल्यानन्दनो रामस्तृतीयः परिकीर्तितः ॥ इति
Acharya Shri Kailassagarsuri Gyanmandir
तृतीय इति पूर्व 'रामो रामा रामत्युपक्रमादयं लक्षणक्रमेण तृतीय इत्यर्थः । अयं द्विचकः । अनांशतोऽपीदं लक्षण न संवदतीति प्रत्यक्षमेव सर्वेषाम् । यच्च
area antaraचैकचक्रवान् ।
बाणतूणीरचापाट्यः सीतारामः समन्वितः ॥
इति शिवकार्थबोधिनीटाण्डपुराणे पञ्चचक्रवर्ग सीतारामलक्षणं ततोऽपीदं दूरवर्तीत्यव्यतिरोहितम् । यच्चापि तत्र तत्र पुराणे राम-राम चन्द्रादिलक्षणमुपलक्ष्यते तस्मादपीदं भिद्यत इति नवीनमिदं लक्षणं कस्यापि । वयन्तु कौशल्यानन्दनपदमुपजीव्य 'सीताया' इत्यन्न 'तृतीयः ' इति विपरिवर्त्य नामकल्पनं कृतम् । इदमत्र ज्ञातव्यम् - शिलाचक्रार्थबोधिन्याम्
इति द्विलक्षणम्, पद्मपुराणे च
'पीतः परशुकोदण्डलाङ्गलेन सुलक्षितः ।
रामो राम राम ज्ञेयो मृत्युहरः क्रमात् ॥'
इत्यभिधाय तथैव लक्षणानि निरूपितानि । 'अत एव कौशल्यानन्दन रामलक्षण निरूपण प्रस्तावे 'तृतीय' इत्युक्तम् । अत्र तु बलरामलक्षणं नैव लक्ष्यते; तदयं मुद्राकरप्रमादो वा स्याद ग्रन्थकारप्रमादो वेति सुधीभिर्निर्णयम् ।
५९ । बुद्धलक्षणमाह - तेनेति । शिलाचक्रार्थबोधिनीटते वाराहं - दृश्यरन्ध्रद्वयोपेतामन्तश्चक्रद्वयान्विताम् । शिरःपुच्छोर्ध्वचक्रञ्च पार्श्वयोर्धाऽपि दृश्यते । नानावर्णमयीञ्चापि बुद्धमूर्त्तिं प्रचक्षते ॥
अनुगह्वरसंयुक्तं चक्रहीनं यथा भवेत् । मिबीतबुद्धसंज्ञः स्याद्ददाति परमं पदम् ॥
इorangeक्षणञ्च नैतस्य तुल्ये इति द्रष्टयम् । 'पाषाणधृतरूपिणः' इत्यस्यार्थ प्रकृतपाठ वा
न विद्मः ।
६० ।
अन 'स भवेत् पुरुषोत्तमः' इति स्थितेऽपि, पूर्व पुरुषोत्तमस्य लक्षणं लिखितमिति
For Private And Personal Use Only