SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सा रटता ।। ४ पञ्चमोऽध्यायः [चक्रान्तराणि ] एक(पद्मान्तिका ? चक्रान्विता) या तु दक्षिणार्त ?णावर्त्त) संस्थिता। चतुर्लाञ्छनसंयुक्ता भोगमोक्षप्रदा शुभा ॥ ४१॥ चक्रेण कम्बुना या च (पद्मनादि य अङ्किता ? पद्मेन गदयाऽङ्किता)। तत्र श्रीः प्रत्यहं तिष्ठत् (सप्त ? सर्व)सम्पदमादिशेत् । लाञ्छनेन विना (यस्य ? या स्यात् ) प्रशस्ता तु न सा स्मृता ॥ ४२ ॥ [हरिः। चक्र वा केवलं यत्र पद्मं वा(प्यर्थ यद् ? प्यथ वा) गदा । लागलं वनमाला च हरिर्लक्ष्म्या (स हि ? सह) स्थितः॥४३ [एतत्पूजाफलम् ] तस्मिन् गृहे न दारिद्रयं न शोको रोगजं भयम् । न चोराग्निभयं तस्य ग्रहै रोगैर्न बाध्यते। अन्ते मोक्षो भवेत्तस्य पूजनादेव नित्यशः ॥ ४४ ॥ ___ [नृसिंहः] विकटास्या तु विकृता नृसिंहमुखलाञ्छना। पाशाङ्कुशगदाचक्रा(प्ये ? ण्ये)वामङ्कन लाञ्छिता ॥ ४५ ॥ नारसिंही भवेन्मुद्रा भोगमोक्षप्रदायिका। दर्शनान्नभ्यते पापं ब्रह्महत्यां व्यपोहति ॥ ४६॥ ४१-४२ । या शिला एकचक्रान्विता, दक्षिणावर्त्तसंस्थिता चतुर्लाञ्छनसंयुक्ता ८ सा भोगमोक्षप्रदेत्यन्वयः । चतुर्लाञ्छनेत्यस्य विवरणं चक्रेणेत्यादि। For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy