________________
Shri Mahavir Jain Aradhana Kendra
२४
www.kobatirth.org
देवतामूर्त्तिप्रकरणम्
स्वामिनं घातयेन्नूचना करालवदना तथा । अधिका शिल्पिनं हन्ति कृशा चैवार्थनाशिनी ॥२७॥ वक्रनासातिदुःखाय संक्षिप्ताङ्गा भयङ्करी । चिपिटा दुःखशोकाय आधिपत्यविनाशिनी ॥२८॥ दुःखदा हीनवक्ता तु पाणिपादकुशा तथा । हीनाङ्गा हीनजङ्घा च भ्रमोन्मादकरी नृणाम् ॥२६॥ शुष्कवक्ता तु राजानं कटिहीना च या भवेत् । पाणिपादविहीनायां जायते नरको महान् ॥३०॥ जाहीना तु या वर्चा शत्रु - कल्याणकारिणी । पुत्रमित्रविनाशाय हीना वक्षःस्थलेन या ॥ ३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२७-३१ । एते पञ्च श्लोकाः सर्वात्मना मत्स्यपुराणीय (अ० २५९, १६-२० शो० ) - लोकपञ्चकमनुकुर्वते । यच्च क्वचित् कश्चिद वर्णभेदोऽस्ति तन्मात्रं प्रदर्श्यते - 'आधिपत्यविनाशिनी' (२८ लो०) इत्यत्र मानस्ये 'अनेत्रा नेत्रनाशिनी' (१८ श्लो०) इति पाठः, एवं 'पाणिपादविहीनायां ' ( ३० ली ) इत्यत्र 'पाणिपादविहीनो यो' ( १९ श्लो० ) इति पाठः । 'जङ्घाहीनदेवताच ' ( ३१ श्लो० ) इत्यत्र 'जङ्घाजानुविहीना च' (२० श्लो० ) इति पाठः । समराङ्गणसूत्रधारेनिहन्ति कारकं रौद्रा दीनरूपा च शिल्पिनम् ।
कुशा व्या ( धि ? धिं ) विनाशञ्च कुर्यात् कारयितुः सदा ॥
कृशोदरी तु दुर्भिक्षं विरूपा चानपत्यताम् ॥ ( अ० ७७, ७-८ श्लो० )
इत्यन्यदेव फलं तत्तदङ्गविकृतायाः प्रतिमायाः प्राह । तथा बृहत्संहितायाम्नृपभयमत्यङ्गतायां हीनाङ्गायामकल्यता कर्त्तुः । शातोदय क्षुद्भयमर्थविनाशः कृशाङ्गायाम् ।
मरणन्तु सक्षतायां शस्त्रनिपातेन निर्दिशेत् कर्त्तुः ॥ ( अ, ५७, ५-५१ )
इति । परम दृष्टयवस्थानादिभेदेनाप्यशुभप्रतिमालक्षणमुक्तम् । यथा
वामावनता पत्नीं दक्षिणविनता हिनस्त्यायुः । अन्धत्वमूद्धुं दृष्ट्या करोति चिन्तामधोमुखी दृष्टिः॥
( अ० ५७, ५१-५२ श्लो० ) इति ।
For Private And Personal Use Only