________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतामूर्तिप्रकरणम्
[आसनस्थमध्यमाधमप्रतिमापरिमाणम् ] विंशत्येकाधिका ज्येष्ठा विंशत्योना कनीयसी। ऊर्चाि प्रथमा प्रोक्ता आसनस्था द्वितीयिका ॥१४॥
४७ ... ... ७९.
४८ ... ... ८० २८
४९ ... ... ८१ २९
१० ... ...(प्रतिमासङ्ख्याः ) ८२ १४। विंशत्येकेति। विंशत्येकत एकविंशत्यङ्गलादु अधिका द्वाविंशत्यगुलादिपरिमाणा प्रतिमा ज्येष्ठा। विंशत्योना विंशत्याङ्गुलेन हीना कनीयसी प्रतिमा भवतीत्यर्थः। एवञ्च कण्ठतोऽनुक्तमप्यत्र मध्यमप्रतिमापरिमाणं पारिशेप्यादुन्नेयम् ; तथा हि द्वाविंशत्याद्यडुलपरिमाणा ज्येष्ठा, विंशत्योना कनीयसी, विशैकविंशत्यङ्गुला च मध्यमेति पर्यवसितोऽर्थः। अयञ्च प्रासादमानेन प्रतिमापरिमाणनिर्णयप्रकारो ग्रन्थकृदुपज्ञमेव नान्यत्र शिल्पशास्त्र उपलभ्यते ।
For Private And Personal Use Only