SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् [आसनस्थमध्यमाधमप्रतिमापरिमाणम् ] विंशत्येकाधिका ज्येष्ठा विंशत्योना कनीयसी। ऊर्चाि प्रथमा प्रोक्ता आसनस्था द्वितीयिका ॥१४॥ ४७ ... ... ७९. ४८ ... ... ८० २८ ४९ ... ... ८१ २९ १० ... ...(प्रतिमासङ्ख्याः ) ८२ १४। विंशत्येकेति। विंशत्येकत एकविंशत्यङ्गलादु अधिका द्वाविंशत्यगुलादिपरिमाणा प्रतिमा ज्येष्ठा। विंशत्योना विंशत्याङ्गुलेन हीना कनीयसी प्रतिमा भवतीत्यर्थः। एवञ्च कण्ठतोऽनुक्तमप्यत्र मध्यमप्रतिमापरिमाणं पारिशेप्यादुन्नेयम् ; तथा हि द्वाविंशत्याद्यडुलपरिमाणा ज्येष्ठा, विंशत्योना कनीयसी, विशैकविंशत्यङ्गुला च मध्यमेति पर्यवसितोऽर्थः। अयञ्च प्रासादमानेन प्रतिमापरिमाणनिर्णयप्रकारो ग्रन्थकृदुपज्ञमेव नान्यत्र शिल्पशास्त्र उपलभ्यते । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy