SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 440 ] Then we have the following ślokas about the author, his date and his school. एनां जेसलमेरुनाम्नि नगरे प्रारब्धवान शिवणकोटे वागगुरुपद्ममन्दिरगणिः पूर्णी चकारानु च । १५५३ वर्षे वहिनशराशुगोडुपमिते बैशाखशुक्लत्रयोदश्यां शुक्रकरोद्भवे शुभतमे योगेल्पधीशेखरः ।।१।। अपि च ॥ अहंन्मतातिविपुलाङ्गारमण्डलेस्मिन् चान्द्रं कुलं किल कलां कलयाम्बभूव । सूर्यावली प्रतिदिनं ननु चन्द्र चित्र मुद्योतमासददनुत्तरसम्पदग्रा ।।२।। तत्न स्वच्छक्रियानुच्चो गच्छः खरतराह्वयः । संप्रापज्योतिविस्तारं शाखाभिर्वटशाखिवत् ॥३॥ तत्रासीदादिमो देवाचार्य आचार्यवर्यधाः । नेमिचन्द्रोद्योतन श्रीवर्धमानाश्च सूरयः ।।४।। खरतरविरुदं विशदं श्रीदुर्लभराजसदसि यो लेभे । स श्रीजिनेश्वरगुरुजीयाज्जिनचंद्रगुरवश्च ।।५।। स्वप्ने शासनदेवतोक्तवचसाविष्कृत्य यः स्तम्भनश्रीपार्श्वप्रतिमां तदङ्गपयसा पुष्टं स्वकुष्ठं क्षणात् । दूरीकृत्य नवाङ्गवृत्तिममलामाविश्यका रोच्चकैः तत्पट्टेऽभयदेवसूरि सुगुरुर्जातोयमुद्यद्यशाः ॥६॥ प्राप्तोप संपद्विभवस्तदंते द्विधापि सूरि जिनवल्लभोऽभूत् । जग्रन्थ यो ग्रन्थमनर्थसार्थ प्रमाधिन (?) तीव्रक्रियाकठोरः ।।७।। पट्टे तदीयेऽभवदद्भ तश्री युगप्रधानो जिनदत्तसूरिः । यो योगिनीचक्रमुखादिदेव शीर्षे निजाज्ञां मुकुटीचकार ।।८।। नृरत्नशैलिजिनचन्द्रसूरि स्तुतोप्यभूत् श्रीजिनपत्तिसूरिः । षट्त्रिंशदुद्यद्वरवादजेता चकार गच्छेत्र विधीन् बहून् यः ।।६।। जिनेश्वराख्यः प्रबभूव सूरि - जिन प्रवोधाभिर्व सूरयश्च । जज्ञे पुनः श्रीजिनचन्द्रसूरिः श्रीवीरतीर्थप्रकटप्रभावः ॥१०॥ For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy