SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 439 ] Substance : Couptry-made paper. 107 x 41 inches. Folia, 182. Lines, 15 on a page. Extent in slokas, 8200. Character, Jaina Nagari. Appearance, discoloured. Complete. The text consists of 218 Gãthās singing the glories of Jinas and Jaina saints. The commentaries, besides explaining the Gāthās, give long stories bearing upon them. For a commentary of similar nature see W. pp. 945-51. Beginning : (Comm.) श्रीजीयपल्लीश्चराय नमः । जयाय जगतामीशो युगादीशो यदाश्रयात् । वृषः पशुरपि प्राप जगद्भारकरीणतां ॥१॥ वंदे सारस्वतं ज्योतिर्यत् प्रसादादहं जडः । करवाणि स्फुटव्याख्यां चापल्यमृषिमंडले ॥६॥ वर्णना विस्तरकथा पीठाभाव प्रतिष्ठितः। प्रयासोल्परुचि प्राणिप्रेक्षवक्षमकृतस्त्वसौ ॥१०॥ इहाभीष्टग्रन्थे अभीष्टदेवतानमस्काररूपमंगलाभिधानमभिधेयसम्बन्ध प्रयोजनाभिधानञ्च शिष्टसमाचारः तेन सर्वस्यापि साहूयमंगलं सर्वे इत्यार्षवचनत्वान्मङ्गलरूपस्य परमाप्तप्रणीतस्यास्य ऋषिमण्डलप्रकरणस्यारम्भे प्रकृष्टतमस्तवनरूपमङ्गलं स्वयमेव श्रीधर्मघोषसूरिपादा भत्तिभरेत्यादिना दर्शयिष्यन्ति etc. etc. (Text) 2A. भत्तिभरनमिरसुरवर किरीडमणिकति पंतिकयसोहा । उसभाइजिणवरिंदाण पायपंकेरुहे नमिमो ॥१॥ (Comm.) व्याख्या। ऋषभादिजिनवरेंद्राणां पादपंकेरुहाश्चरणकमलान् etc. etc. ....... इति गाथाक्षरार्थः ॥ व्यासार्थस्तु सर्वहितां चरित्रेभ्योवसेयः। केवलं स्थानाशून्यार्थ । (?) अवसर्पिणी चतुर्विंशतिकादिभूतत्त्वायुगादि जिनचरितं किंचिदुच्यते ॥ पुरापर विदेहेषु पुरे क्षितिप्रतिष्ठिते । धनी धनाभिधानोऽभूद्धनेन धनदोपमः ॥१॥ etc. etc. The text ends : जो पढइ गुणइ निसुणइ इणमो मुणसंथवमहरिसीणं । सिरिधम्मघोष मणहं काउं सोलहइ सिद्धिसुहं ॥ Colophon : इति समाप्तं ऋषिमण्डलाख्यप्रकरणसूत्रम् । तत् समाप्तौ च समाप्ता कथार्णवात्मनाम्नी तदृत्तिः ।। For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy