SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 438 ] Jaina Nagari of the nineteenth century. Appearance, fresh. Incomplete. ___Leaves are marked चतुर्थ क. टी. or च. क. टी., the abbreviation meaning the fourth Karmagrantha' ţikā. There are five Jaina works, going under the common name Karmagrantha, of which Sadasitikā forms the fourth. Karmagrantha is put by Weber among the second class of Jaina works, called "Dogmatik und Disciplin", in W. DD. 837-839. The commentary begins : यद्भाषितार्थलवमाप्य दुरापमापुः श्रीगौतमप्रभृतयः सामिनामधीशाः । सूक्ष्मार्थसार्थपरमार्थविदो बभूवुः श्रीवर्धमानविभुरस्तु सर्वः शिवाय ।। निजधर्माचार्येभ्यो नत्वा निष्कारणकबंधुभ्यः ।। श्रीषडशीतिकशास्त्रं विवृणोमि यथागमं किंचित् ॥ तत्रादावेव अभीष्टदेवतास्तुत्यादि प्रतिपादकामिमां गाथामाह । T. णमिय जिणं जियमगण गुणगणु चउपजोगलेसाउ। बंधप्पबहूभावे संखिज्जइ किमपि वुच्छं ।। (Elsewhere we have the Pratikas only.) जिनं नत्वा जीवस्थानादि वक्ष्य इति सम्बन्धः । तत्र नत्वा नमस्कृत्य नमस्कारो हि चतुर्धा द्रव्यतो नामको न भावतो यथापालकादीनां भावतो नामको न द्रव्यतो अनुत्तरोपपाति सुरादीनां.........जीवमार्गणागुणस्थानादि वक्ष्ये इह स्थानशब्दस्य प्रत्येक योगात् जीवस्थानानि मार्गणस्थानानि गुणस्थानानि । _19B. इत्येवमुक्ता गत्यादि मार्गणस्थानानामवांतरभेदाः साम्प्रतमेतेष्वेव जीवस्थानानि चिंतयन्नाह सुरनरय विभंगेत्यादि । It mentions the following works and authors : स्वोपज्ञकर्मस्तवटीकायां (1A); सप्ततिकाचूणि (5B) ; उमास्वातिवाचकवरः (6B); भद्रवाहुस्वामी (7A); हरिभद्र सूरिभिर्मूलावश्यकटीकायां (7B) ; यदवादिषुः दलित प्रवादिकुवादाः श्रीजिनभद्रगणिक्षमाश्रमणपादाः (7B); तथाचोक्त कर्मप्रकृतिचूर्णी (8B); भद्रस्वामी (1IA); यदाह शिवशर्मसूरिवरः कर्मप्रकृती (16B); आवश्यकटीका (17A); श्रीजिनभद्राणिक्षमाश्रमण प्रणीतगाथाभिः (17B); उक्तञ्च बृहच्छतकबृहच्चूणौ (19A) ; शतकचूणी (20A)। 298 7469 ऋषिमण्डलप्रकरण (Rsimandalaprakarana) By Dharmaghosa With the commentary entitled Kathārņava by Padmamandira pupil of Gunaratna of the Kharataragaccha. For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy